ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [956]  Pañcimāni  bhikkhave indriyāni. Katamāni pañca. Dukkhindriyaṃ
@Footnote: 1 Ma. saṅghaṭṭanasamodhānā. Yu. saṅghaṭṭanāsamodhānā. 2 Ma. nānābhāvāvinikkhepā.
@Yu. nānābhāvānikkhepā. 3 Ma. uppajjati.
Domanassindriyaṃ sukhindriyaṃ somanassindriyaṃ upekkhindriyaṃ.
     [957]    Idha    bhikkhave    bhikkhuno   appamattassa   ātāpino
pahitattassa   viharato   uppajjati   dukkhindriyaṃ   .  so  evaṃ  pajānāti
uppannaṃ   kho   me   idaṃ   dukkhindriyaṃ   tañca   kho  sanimittaṃ  sanidānaṃ
sasaṅkhāraṃ   sappaccayaṃ   tañca   animittaṃ   anidānaṃ   asaṅkhāraṃ   appaccayaṃ
dukkhindriyaṃ  uppajjissatīti  netaṃ  ṭhānaṃ  vijjatīti  .  so dukkhindriyañca
pajānāti      dukkhindriyasamudayañca      pajānāti     dukkhindriyanirodhañca
pajānāti     yattha     cuppannaṃ     dukkhindriyaṃ    aparisesaṃ    nirujjhati
tañca   pajānāti   .  kattha  cuppannaṃ  dukkhindriyaṃ  aparisesaṃ  nirujjhati .
Idha   bhikkhave   bhikkhu   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamajjhānaṃ  upasampajja  viharati .
Ettha   cuppannaṃ   dukkhindriyaṃ   aparisesaṃ   nirujjhati   .   ayaṃ   vuccati
bhikkhave    bhikkhu    aññāsi   dukkhindriyassa   nirodhaṃ   tathattāya   cittaṃ
upasaṃharati  1-.
     [958]   Idha   pana   bhikkhave   bhikkhuno  appamattassa  ātāpino
pahitattassa    viharato    uppajjati    domanassindriyaṃ   .   so   evaṃ
pajānāti    uppannaṃ    kho   me   idaṃ   domanassindriyaṃ   tañca   kho
sanimittaṃ   sanidānaṃ   sasaṅkhāraṃ   sappaccayaṃ   tañca  2-  animittaṃ  anidānaṃ
asaṅkhāraṃ    appaccayaṃ    domanassindriyaṃ    uppajjatīti    netaṃ    ṭhānaṃ
@Footnote: 1 Sī. sabbavāresu upasaṃhāsīti pāṭho dissati. 2 Yu. taṃ vata.
Vijjatīti      1-      .     so     domanassindriyañca     pajānāti
domanassindriyasamudayañca         pajānāti        domanassindriyanirodhañca
pajānāti    yattha    cuppannaṃ    domanassindriyaṃ    aparisesaṃ    nirujjhati
tañca pajānāti.
     {958.1}   Kattha  cuppannaṃ  domanassindriyaṃ  aparisesaṃ  nirujjhati .
Idha   bhikkhave   bhikkhu   vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ   samādhijaṃ  pītisukhaṃ  dutiyajjhānaṃ
upasampajja   viharati   .   ettha   cuppannaṃ   domanassindriyaṃ   aparisesaṃ
nirujjhati   .   ayaṃ   vuccati   bhikkhave  bhikkhu  aññāsi  domanassindriyassa
nirodhaṃ tathattāya cittaṃ upasaṃharati.
     [959]   Idha   pana   bhikkhave   bhikkhuno  appamattassa  ātāpino
pahitattassa   viharato   uppajjati   sukhindriyaṃ   .   so  evaṃ  pajānāti
uppannaṃ   kho   me   idaṃ   sukhindriyaṃ   tañca   kho   sanimittaṃ  sanidānaṃ
sasaṅkhāraṃ   sappaccayaṃ   tañca   animittaṃ   anidānaṃ   asaṅkhāraṃ   appaccayaṃ
sukhindriyaṃ   uppajjissatīti   netaṃ   ṭhānaṃ  vijjatīti  .  so  sukhindriyañca
pajānāti       sukhindriyasamudayañca      pajānāti      sukhindriyanirodhañca
pajānāti    yattha    cuppannaṃ    sukhindriyaṃ   aparisesaṃ   nirujjhati   tañca
pajānāti   .   kattha   cuppannaṃ   sukhindriyaṃ  aparisesaṃ  nirujjhati  .  idha
bhikkhave   bhikkhu   pītiyā   ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako   satimā   sukhavihārīti   tatiyajjhānaṃ   upasampajja   viharati  .
@Footnote: 1 Ma. itisaddo na dissati. evamuparipi.
Ettha    cuppannaṃ   sukhindriyaṃ   aparisesaṃ   nirujjhati   .   ayaṃ   vuccati
bhikkhave    bhikkhu    aññāsi    sukhindriyassa   nirodhaṃ   tathattāya   cittaṃ
upasaṃharati.
     [960]   Idha   pana   bhikkhave   bhikkhuno  appamattassa  ātāpino
pahitattassa    viharato    uppajjati    somanassindriyaṃ   .   so   evaṃ
pajānāti    uppannaṃ    kho   me   idaṃ   somanassindriyaṃ   tañca   kho
sanimittaṃ    sanidānaṃ    sasaṅkhāraṃ   sappaccayaṃ   tañca   animittaṃ   anidānaṃ
asaṅkhāraṃ    appaccayaṃ    somanassindriyaṃ    uppajjissatīti   netaṃ   ṭhānaṃ
vijjatīti   .   so   somanassindriyañca  pajānāti  somanassindriyasamudayañca
pajānāti     somanassindriyanirodhañca     pajānāti     yattha    cuppannaṃ
somanassindriyaṃ    aparisesaṃ    nirujjhati    tañca   pajānāti   .   kattha
cuppannaṃ    somanassindriyaṃ    aparisesaṃ    nirujjhati   .   idha   bhikkhave
bhikkhu    sukhassa    ca    pahānā    dukkhassa    ca   pahānā   pubbeva
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthajjhānaṃ   upasampajja   viharati   .   ettha  cuppannaṃ  somanassindriyaṃ
aparisesaṃ    nirujjhati    .    ayaṃ   vuccati   bhikkhave   bhikkhu   aññāsi
somanassindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati.
     [961]   Idha   pana   bhikkhave   bhikkhuno  appamattassa  ātāpino
pahitattassa   viharato   uppajjati  upekkhindriyaṃ  .  so  evaṃ  pajānāti
uppannaṃ   kho   me   idaṃ   upekkhindriyaṃ  tañca  kho  sanimittaṃ  sanidānaṃ
Sasaṅkhāraṃ   sappaccayaṃ   tañca   kho   1-   animittaṃ   anidānaṃ  asaṅkhāraṃ
appaccayaṃ    upekkhindriyaṃ   uppajjissatīti   netaṃ   ṭhānaṃ   vijjatīti  .
So    upekkhindriyañca    pajānāti    upekkhindriyasamudayañca   pajānāti
upekkhindriyanirodhañca     pajānāti    yattha    cuppannaṃ    upekkhindriyaṃ
aparisesaṃ   nirujjhati   tañca   pajānāti  .  kattha  cuppannaṃ  upekkhindriyaṃ
aparisesaṃ   nirujjhati   .   idha   bhikkhave   bhikkhu   sabbaso  nevasaññā-
nāsaññāyatanaṃ      samatikkamma      saññāvedayitanirodhaṃ      upasampajja
viharati   .   ettha  cuppannaṃ  upekkhindriyaṃ  aparisesaṃ  nirujjhati  .  ayaṃ
vuccati   bhikkhave   bhikkhu   aññāsi   upekkhindriyassa   nirodhaṃ  tathattāya
cittaṃ upasaṃharatīti.
                   Sukhindriyavaggo catuttho.
                        Tassuddānaṃ
      suddhakañca soto 2- arahā    dve samaṇabrāhmaṇena ca
      vibhaṅgena tayo vuttā              arahato 3- uppaṭikena cāti.
                      -----------
@Footnote: 1 Ma. khosaddo natthi. 2 Po. ... dve va soto dve arahā ... uparivārikena
@cāti. Ma. suddhikañca soto arahā duve samaṇabrāhmaṇā
@ ...... ...... ...... ...... kaṭṭho uppaṭikātikanti.
@3 Yu. araṇi ....



             The Pali Tipitaka in Roman Character Volume 19 page 282-286. https://84000.org/tipitaka/read/roman_read.php?B=19&A=5468              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=5468              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=956&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=221              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=956              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6937              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6937              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]