ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1003]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati
ghositārāme  .  tena  kho  pana  samayena āyasmatā piṇḍolabhāradvājena
aññā   byākatā   hoti   khīṇā   jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ itthattāyāti pajānāmīti.
     [1004]   Atha   kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ   āyasmatā  bhante
piṇḍolabhāradvājena     aññā     byākatā    khīṇā    jāti    vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti.
     [1005]   Kiṃ   nu  kho  bhante  atthavasaṃ  sampassamānena  āyasmatā
piṇḍolabhāradvājena   aññā   byākatā   khīṇā  jāti  vusitaṃ  brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti.
     [1006]  Tiṇṇaṃ  kho [1]- bhikkhave indriyānaṃ bhāvitattā bahulīkatattā
piṇḍolabhāradvājena    bhikkhunā    aññā    byākatā    khīṇā    jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti.
     [1007]    Katamesaṃ    tiṇṇaṃ    .   satindriyassa   samādhindriyassa
paññindriyassa.
@Footnote: 1 Ma. Yu. pana.
     [1008]  Imesaṃ  kho bhikkhave tiṇṇaṃ indriyānaṃ bhāvitattā bahulīkatattā
piṇḍolabhāradvājena    bhikkhunā    aññā    byākatā    khīṇā    jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti.
     [1009]   Imāni   ca   bhikkhave   tīṇi   indriyāni  kimantāni .
Khayantāni  .  kissa  khayantāni  .  jātijarāmaraṇassa. Jātijarāmaraṇakkhayanti
kho   bhikkhave   sampassamānena   piṇḍolabhāradvājena   bhikkhunā   aññā
byākatā    khīṇā    jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti pajānāmīti.



             The Pali Tipitaka in Roman Character Volume 19 page 296-297. https://84000.org/tipitaka/read/roman_read.php?B=19&A=5741              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=5741              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1003&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=230              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1003              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]