ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1047]   Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ  viharati
najjā   nerañjarāya   tīre   ajapālanigrodhe  paṭhamābhisambuddho  .  atha
Kho   bhagavato   rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko
udapādi    pañcindriyāni   bhāvitāni   bahulīkatāni   amatogadhāni   honti
amataparāyanāni   amatapariyosānāni   .   katamāni   pañca  .  saddhindriyaṃ
bhāvitaṃ   bahulīkataṃ   amatogadhaṃ   hoti   amataparāyanaṃ   amatapariyosānaṃ  .
Viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   paññindriyaṃ   bhāvitaṃ  bahulīkataṃ
amatogadhaṃ     hoti     amataparāyanaṃ     amatapariyosānaṃ    .    imāni
pañcindriyāni      bhāvitāni     bahulīkatāni     amatogadhāni     honti
amataparāyanāni amatapariyosānānīti.
     [1048]   Atha  kho  brahmā  sahampati  bhagavato  cetasā  ceto-
parivitakkamaññāya   seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ  vā
bāhaṃ    pasāreyya    pasāritaṃ    vā   bāhaṃ   sammiñjeyya   evameva
brahmaloke antarahito bhagavato purato pāturahosi.
     [1049]  Atha  kho  brahmā  sahampati  ekaṃsaṃ  uttarāsaṅgaṃ karitvā
yena   bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca   evametaṃ
bhagavā    evametaṃ    sugata    pañcindriyāni    bhāvitāni    bahulīkatāni
amatogadhāni   honti   amataparāyanāni   amatapariyosānāni   .   katamāni
pañca   .   saddhindriyaṃ   bhāvitaṃ   bahulīkataṃ  amatogadhaṃ  hoti  amataparāyanaṃ
amatapariyosānaṃ   .pe.   paññindriyaṃ   bhāvitaṃ   bahulīkataṃ  amatogadhaṃ  hoti
amataparāyanaṃ    amatapariyosānaṃ    .   imāni   pañcindriyāni   bhāvitāni
bahulīkatāni amatogadhāni honti amataparāyanāni amatapariyosānāni.
     [1050]   Bhūtapubbāhaṃ  bhante  kassape  sammāsambuddhe  brahmacariyaṃ
acariṃ   tatrapi   maṃ   evaṃ   jānanti   sahako  bhikkhu  sahako  bhikkhūti .
So    khvāhaṃ   bhante   imesaṃyeva   pañcannaṃ   indriyānaṃ   bhāvitattā
bahulīkatattā   kāmesu   kāmacchandaṃ   virājetvā   kāyassa  bhedā  paraṃ
maraṇā    sugatiṃ   brahmalokaṃ   upapanno   tatrapi   maṃ   evaṃ   jānanti
brahmā sahampati brahmā sahampatīti.
     [1051]   Evametaṃ   bhagavā   evametaṃ  sugata  ahametaṃ  jānāmi
ahametaṃ   passāmi   yathā   imāni   pañcindriyāni  bhāvitāni  bahulīkatāni
amatogadhāni honti amataparāyanāni amatapariyosānānīti.



             The Pali Tipitaka in Roman Character Volume 19 page 306-308. https://84000.org/tipitaka/read/roman_read.php?B=19&A=5959              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=5959              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1047&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=238              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1047              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]