ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1052]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate
sūkarakhātāyaṃ  .  tatra  kho  bhagavā  āyasmantaṃ  sārīputtaṃ  āmantesi  kiṃ
nu   kho   sārīputta   atthavasaṃ  sampassamāno  khīṇāsavo  bhikkhu  tathāgate
vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti 1-.
     [1053]  Anuttaraṃ  hi  bhante  yogakkhemaṃ  sampassamāno  khīṇāsavo
bhikkhu   tathāgate   vā  tathāgatasāsane  vā  paramanipaccakāraṃ  pavattamāno
pavattatīti.
     [1054]  Sādhu  sādhu  sārīputta  anuttarañhi  sārīputta  yogakkhemaṃ
sampassamāno   khīṇāsavo   bhikkhu   tathāgate   vā   tathāgatasāsane  vā
paramanipaccakāraṃ pavattamāno pavattati.
     [1055]   Katamo   ca   sārīputta   anuttaro   yogakkhemo   yaṃ
@Footnote: 1 Po. Yu. pavattetīti. evamupari.

--------------------------------------------------------------------------------------------- page309.

Sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti. [1056] Idha bhante khīṇāsavo bhikkhu saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ viriyindriyaṃ bhāveti . satindriyaṃ bhāveti . Samādhindriyaṃ bhāveti . paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ . ayaṃ kho bhante anuttaro yogakkhemo yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti. [1057] Sādhu sādhu sārīputta eso hi sārīputta anuttaro yogakkhemo yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattati. [1058] Katamo ca sārīputta paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti. [1059] Idha bhante khīṇāsavo bhikkhu satthari sagāravo viharati sappaṭisso dhamme sagāravo viharati sappaṭisso saṅghe sagāravo viharati sappaṭisso sikkhāya sagāravo viharati sappaṭisso samādhismiṃ sagāravo viharati sappaṭisso . ayaṃ kho bhante paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti.

--------------------------------------------------------------------------------------------- page310.

[1060] Sādhu sādhu sārīputta eso hi sārīputta paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti.


             The Pali Tipitaka in Roman Character Volume 19 page 308-310. https://84000.org/tipitaka/read/roman_read.php?B=19&A=5990&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=5990&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1052&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=239              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1052              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7110              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7110              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]