ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1114]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   samattaṃ   iddhiṃ   abhinipphādesuṃ   sabbe   te  catunnaṃ  iddhipādānaṃ
bhāvitattā   bahulīkatattā   .   ye   hi  keci  bhikkhave  anāgatamaddhānaṃ
samaṇā   vā   brāhmaṇā   vā  samattaṃ  iddhiṃ  abhinipphādessanti  sabbe
te   catunnaṃ   iddhipādānaṃ   bhāvitattā  bahulīkatattā  .  ye  hi  keci
bhikkhave    etarahi    samaṇā   vā   brāhmaṇā   vā   samattaṃ   iddhiṃ
Abhinipphādenti    sabbe    te    catunnaṃ    iddhipādānaṃ    bhāvitattā
bahulīkatattā   .   katamesaṃ  catunnaṃ  .  idha  bhikkhave  bhikkhu  chandasamādhi-
padhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  .  viriyasamādhi  cittasamādhi
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
     [1115]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   samattaṃ   iddhiṃ   abhinipphādesuṃ   sabbe   te   imesaṃyeva  catunnaṃ
iddhipādānaṃ   bhāvitattā   bahulīkatattā   .   ye   hi   keci  bhikkhave
anāgatamaddhānaṃ    samaṇā    vā    brāhmaṇā    vā    samattaṃ   iddhiṃ
abhinipphādessanti    sabbe    te    imesaṃyeva   catunnaṃ   iddhipādānaṃ
bhāvitattā   bahulīkatattā   .   ye  hi  keci  bhikkhave  etarahi  samaṇā
vā   brāhmaṇā   vā   samattaṃ   iddhiṃ   abhinipphādenti   sabbe   te
imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.



             The Pali Tipitaka in Roman Character Volume 19 page 328-329. https://84000.org/tipitaka/read/roman_read.php?B=19&A=6374              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=6374              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1114&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=260              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1114              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7150              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7150              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]