ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

                  Pasadakampanavaggo dutiyo
     [1136]  Savatthiyam  .  pubbe  1-  me  bhikkhave  sambodhaya 2-
anabhisambuddhassa   bodhisattasseva   sato   etadahosi  ko  nu  kho  hetu
ko paccayo iddhipadabhavanayati.
     [1137]   Tassa   mayham   bhikkhave   etadahosi   idha  bhikkhu  3-
chandasamadhipadhanasankharasamannagatam       iddhipadam      bhaveti      iti
me  chando  na  ca  atilino  bhavissati  na  ca  atipaggahito  bhavissati na ca
ajjhattam   sankhitto   bhavissati   na   ca   bahiddha   vikkhitto   bhavissati
pacchapure   sanni   ca   viharati   yatha   pure   tatha   paccha   yatha
paccha   tatha   pure   yatha   adho   tatha   uddham  yatha  uddham  tatha
adho   yatha  diva  tatha  rattim  yatha  rattim  tatha  diva  iti  vivatena
cetasa apariyonaddhena [4]- sappabhasam cittam bhaveti.
     [1138]    Viriyasamadhipadhanasankharasamannagatam   iddhipadam   bhaveti
iti   me   viriyam   na  ca  atilinam  bhavissati  na  ca  atipaggahitam  bhavissati
na   ca   ajjhattam   sankhittam  bhavissati  na  ca  bahiddha  vikkhittam  bhavissati
pacchapure   sanni   ca   viharati   yatha   pure   tatha   paccha   yatha
paccha   tatha   pure   yatha   adho   tatha   uddham  yatha  uddham  tatha
adho   yatha  diva  tatha  rattim  yatha  rattim  tatha  diva  iti  vivatena
cetasa apariyonaddhena sappabhasam cittam bhaveti.
@Footnote: 1 Ma. Yu. pubbeva. 2 Ma. sambodha. 3 Yu. bhikkhave. 4 Yu. cetasa.
     [1139]        Cittasamadhipadhanasankharasamannagatam       iddhipadam
bhaveti   iti   me   cittam  na  ca  atilinam  bhavissati  na  ca  atipaggahitam
bhavissati   na   ca   ajjhattam  sankhittam  bhavissati  na  ca  bahiddha  vikkhittam
bhavissati   pacchapure  sanni  ca  viharati  yatha  pure  tatha  paccha  yatha
paccha  tatha  pure  yatha  adho  tatha  uddham  yatha uddham tatha adho yatha
diva   tatha   rattim   yatha   rattim  tatha  diva  iti  vivatena  cetasa
apariyonaddhena sappabhasam cittam bhaveti.
     [1140]       Vimamsasamadhipadhanasankharasamannagatam       iddhipadam
bhaveti  iti  me  vimamsa  na  ca  atilina  bhavissati  na  ca  atipaggahita
bhavissati    na   ca   ajjhattam   sankhitta   bhavissati   na   ca   bahiddha
vikkhitta   bhavissati   pacchapure   sanni   ca  viharati  yatha  pure  tatha
paccha  yatha  paccha  tatha  pure  yatha  adho  tatha  uddham  yatha  uddham
tatha   adho   yatha   diva  tatha  rattim  yatha  rattim  tatha  diva  iti
vivatena cetasa apariyonaddhena sappabhasam cittam bhaveti.
     [1141]  Evam bhavitesu kho bhikkhu catusu iddhipadesu evam bahulikatesu
anekavihitam   iddhividham  paccanubhoti  ekopi  hutva  bahudha  hoti  bahudhapi
hutva   eko   hoti   avibhavam   tirobhavam   tirokuddam   tiropakaram
tiropabbatam    asajjamano    gacchati   seyyathapi   akase   pathaviyapi
ummujjanimmujjam   karoti   seyyathapi   udake  udakepi  abhijjamane  1-
gacchati    seyyathapi    pathaviyam    akasepi   pallankena   kamati   2-
@Footnote: 1 Yu. udake abhijjamano. 2 Yu. cankamati.
Seyyathapi   pakkhi   sakuno   imepi   candimasuriye   evammahiddhike  evam
mahanubhave   panina   paramasati   1-   parimajjati  yava  brahmalokapi
kayena vasam vatteti 2-.
     [1142]  Evam bhavitesu kho bhikkhu catusu iddhipadesu evam bahulikatesu
dibbaya     sotadhatuya     visuddhaya     atikkantamanusikaya     ubho
sadde sunati dibbe ca manuse ca ye 3- dure santike vati 4-.
     [1143]   Evam   bhavitesu  kho  bhikkhu  catusu  iddhipadesu  evam
bahulikatesu  parasattanam  parapuggalanam  cetasa  ceto  paricca  janati 5-
saragam   va   cittam   saragam   cittanti   pajanati  vitaragam  va  cittam
vitaragam   cittanti   pajanati   sadosam   va   cittam   sadosam   cittanti
pajanati   vitadosam   va   cittam   vitadosam   cittanti  pajanati  samoham
va   cittam   samoham   cittanti   pajanati  vitamoham  va  cittam  vitamoham
cittanti   pajanati   sankhittam   va   cittam  sankhittam  cittanti  pajanati
vikkhittam   va   cittam   vikkhittam  cittanti  pajanati  mahaggatam  va  cittam
mahaggatam    cittanti    pajanati    amahaggatam    va   cittam   amahaggatam
cittanti   pajanati   sauttaram   va   cittam  sauttaram  cittanti  pajanati
anuttaram   va   cittam   anuttaram   cittanti  pajanati  samahitam  6-  va
cittam   samahitam  cittanti  pajanati  asamahitam  7-  va  cittam  asamahitam
cittanti   pajanati   vimuttam  8-  va  cittam  vimuttam  cittanti  pajanati
avimuttam 9- va cittam avimuttam cittanti pajanati.
@Footnote: 1 Ma. Yu. parimasati. 2 Yu. pavatteti. 3 Ma. ayam patho natthi. 4 Ma.
@cati. 5 Ma. Yu. pajanati. 6-7 Yu. asamahitam -- samahitam. 8-9 Yu.
@avimuttam -- vimuttam.
     [1144]   Evam   bhavitesu  kho  bhikkhu  catusu  iddhipadesu  evam
bahulikatesu   anekavihitam  pubbenivasam  anussarati  .  seyyathidam  .  ekampi
jatim   dvepi   jatiyo   tissopi   jatiyo  catassopi  jatiyo  pancapi
jatiyo   dasapi   jatiyo   visampi   jatiyo   timsampi  jatiyo  cattalisampi
jatiyo   pannasampi   jatiyo   jatisatampi   jatisahassampi   jatisatasahassampi
anekepi  samvattakappe  anekepi  vivattakappe  anekepi samvattavivattakappe
amutrasim     evamnamo     evamgotto    evamvanno    evamaharo
evamsukhadukkhapatisamvedi    evamayupariyanto    so   tato   cuto   amutra
udapadim   1-   tatrapasim   2-   evamnamo   evamgotto   evamvanno
evamaharo   evamsukhadukkhapatisamvedi   evamayupariyanto  so  tato  cuto
idhupapannoti    iti    sakaram    sauddesam    anekavihitam   pubbenivasam
anussarati.
     [1145]   Evam   bhavitesu  kho  bhikkhu  catusu  iddhipadesu  evam
bahulikatesu    dibbena   cakkhuna   visuddhe   atikkantamanusakena   satte
passati   cavamane   upapajjamane   hine   panite   suvanne   dubbanne
sugate   duggate   yathakammupage   satte  pajanati  ime  vata  bhonto
satta    kayaduccaritena    samannagata    vaciduccaritena    samannagata
manoduccaritena    samannagata    ariyanam    upavadaka    micchaditthika
micchaditthikammasamadana   te  kayassa  bheda  parammana  apayam  duggatim
vinipatam  nirayam  upapanna  ime  va  3- pana bhonto satta kayasucaritena
samannagata    vacisucaritena    samannagata   manosucaritena   samannagata
@Footnote: 1 Yu. uppadim. 2 Ma. tatrapasim. Yu. tatravasim. 3 Yu. kho.
Ariyanam    anupavadaka    sammaditthika   sammaditthikammasamadana   te
kayassa   bheda    parammarana   sugatim   saggam   lokam   upapannati  iti
dibbena    cakkhuna    visuddhena    atikkantamanusakena   satte   passati
cavamane   upapajjamane   hine   panite   suvanne   dubbanne   sugate
duggate yathakammupage satte pajanati.
     [1146]  Evam bhavitesu kho bhikkhu catusu iddhipadesu evam bahulikatesu
asavanam    khaya    anasavam    cetovimuttim    pannavimuttim    dittheva
dhamme sayam abhinna sacchikatva upasampajja viharatiti.



             The Pali Tipitaka in Roman Character Volume 19 page 339-343. https://84000.org/tipitaka/read/roman_read.php?B=19&A=6574&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=6574&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1136&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=265              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1136              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7254              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7254              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]