ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1179]   Cattārome   bhikkhave   iddhipādā  bhāvitā  bahulīkatā
mahapphalā   honti   mahānisaṃsā  .  kathaṃ  bhāvitā  ca  bhikkhave  cattāro
iddhipādā   kathaṃ   bahulīkatā   mahapphalā   honti   mahānisaṃsā   .  idha
@Footnote: 1 so.

--------------------------------------------------------------------------------------------- page356.

Bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me chando na ca atilīno bhavissati na ca atipaggahito bhavissati na ca ajjhattaṃ saṅkhitto bhavissati na ca bahiddhā vikkhitto bhavissati pacchāpure saññī ca viharati yathā pure tathā pacchā yathā pacchā tathā pure yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti . Viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me vīmaṃsā na ca atilīnā bhavissati na ca atipaggahitā bhavissati na ca ajjhattaṃ saṅkhittā bhavissati na ca bahiddhā vikkhittā bhavissati pacchāpure saññī ca viharati yathā pure tathā pacchā yathā pacchā tathā pure yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. [1180] Katamo ca bhikkhave atilīno chando . yo bhikkhave chando kosajjasahagato kosajjasampayutto . ayaṃ vuccati bhikkhave atilīno chando. [1181] Katamo ca bhikkhave atipaggahito chando . Yo bhikkhave chando uddhaccasahagato uddhaccasampayutto . ayaṃ vuccati bhikkhave atipaggahito chando.

--------------------------------------------------------------------------------------------- page357.

[1182] Katamo ca bhikkhave ajjhattaṃ saṅkhitto chando . yo bhikkhave chando thīnamiddhasahagato thīnamiddhasampayutto . ayaṃ vuccati bhikkhave ajjhattaṃ saṅkhitto chando. [1183] Katamo ca bhikkhave bahiddhā vikkhitto chando . yo bhikkhave chando bahiddhā pañca kāmaguṇe ārabbha anuvikkhitto anuvisaṭo. Ayaṃ vuccati bhikkhave bahiddhā vikkhitto chando. [1184] Kathañca bhikkhave bhikkhu pacchāpure saññī ca viharati yathā pure tathā pacchā yathā pacchā tathā pure . idha bhikkhave bhikkhuno pacchāpure saññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya . evaṃ kho bhikkhave bhikkhu pacchāpure saññī ca viharati yathā pure tathā pacchā yathā pacchā tathā pure. [1185] Kathañca bhikkhave bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharati . idha bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti . evaṃ kho bhikkhave bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharati.

--------------------------------------------------------------------------------------------- page358.

[1186] Kathañca bhikkhave bhikkhu yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati . idha bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti so tehi ākārehi tehi liṅgehi tehi nimittehi rattiṃ chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiṃ chandasamādhi- padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti so tehi ākārehi tehi liṅgehi tehi nimittehi divā chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . evaṃ kho bhikkhave bhikkhu yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati. [1187] Kathañca bhikkhave bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti . idha bhikkhave bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā . evaṃ kho bhikkhave bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. [1188] Katamañca bhikkhave atilīnaṃ viriyaṃ . yaṃ bhikkhave viriyaṃ kosajjasahagataṃ kosajjasampayuttaṃ. Idaṃ vuccati bhikkhave atilīnaṃ viriyaṃ. [1189] Katamañca bhikkhave atipaggahitaṃ viriyaṃ . yaṃ bhikkhave viriyaṃ uddhaccasahagataṃ uddhaccasampayuttaṃ . idaṃ vuccati bhikkhave atipaggahitaṃ viriyaṃ. [1190] Katamañca bhikkhave ajjhattaṃ saṅkhittaṃ viriyaṃ . Yaṃ bhikkhave

--------------------------------------------------------------------------------------------- page359.

Viriyaṃ thīnamiddhasahagataṃ thīnamiddhasampayuttaṃ . idaṃ vuccati bhikkhave ajjhattaṃ saṅkhittaṃ viriyaṃ. [1191] Katamañca bhikkhave bahiddhā vikkhittaṃ viriyaṃ . Yaṃ bhikkhave viriyaṃ bahiddhā pañca kāmaguṇe ārabbha anuvikkhittaṃ anuvisaṭaṃ . idaṃ vuccati bhikkhave bahiddhā vikkhittaṃ viriyaṃ .pe. [1192] Kathañca bhikkhave bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti . idha bhikkhave bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā . evaṃ kho bhikkhave bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. [1193] Katamañca bhikkhave atilīnaṃ cittaṃ . yaṃ bhikkhave cittaṃ kosajjasahagataṃ kosajjasampayuttaṃ. Idaṃ vuccati bhikkhave atilīnaṃ cittaṃ. [1194] Katamañca bhikkhave atipaggahitaṃ cittaṃ . yaṃ bhikkhave cittaṃ uddhaccasahagataṃ uddhaccasampayuttaṃ . idaṃ vuccati bhikkhave atipaggahitaṃ cittaṃ. [1195] Katamañca bhikkhave ajjhattaṃ saṅkhittaṃ cittaṃ . Yaṃ bhikkhave cittaṃ thīnamiddhasahagataṃ thīnamiddhasampayuttaṃ . idaṃ vuccati bhikkhave ajjhattaṃ saṅkhittaṃ cittaṃ. [1196] Katamañca bhikkhave bahiddhā vikkhittaṃ cittaṃ . yaṃ bhikkhave cittaṃ bahiddhā pañca kāmaguṇe ārabbha anuvikkhittaṃ anuvisaṭaṃ idaṃ vuccati bhikkhave bahiddhā vikkhittaṃ cittaṃ .pe.

--------------------------------------------------------------------------------------------- page360.

[1197] Evaṃ kho bhikkhave bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. [1198] Katamā ca bhikkhave atilīnā vīmaṃsā . yā bhikkhave vīmaṃsā kosajjasahagatā kosajjasampayuttā . ayaṃ vuccati bhikkhave atilīnā vīmaṃsā. [1199] Katamā ca bhikkhave atipaggahitā vīmaṃsā . Yā bhikkhave vīmaṃsā uddhaccasahagatā uddhaccasampayuttā . ayaṃ vuccati bhikkhave atipaggahitā vīmaṃsā. [1200] Katamā ca bhikkhave ajjhattaṃ saṅkhittā vīmaṃsā . yā bhikkhave vīmaṃsā thīnamiddhasahagatā thīnamiddhasampayuttā . ayaṃ vuccati bhikkhave ajjhattaṃ saṅkhittā vīmaṃsā. [1201] Katamā ca bhikkhave bahiddhā vikkhittā vīmaṃsā . yā bhikkhave vīmaṃsā bahiddhā pañca kāmaguṇe ārabbha anuvikkhittā anuvisaṭā. Ayaṃ vuccati bhikkhave bahiddhā vikkhittā vīmaṃsā .pe. [1202] Evaṃ kho bhikkhave bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti . evaṃ bhāvitā kho bhikkhave cattāro iddhipādā evaṃ bahulīkatā mahapphalā honti mahānisaṃsā. [1203] Evaṃ bhāvitesu kho bhikkhave bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti .pe. yāva brahmalokāpi

--------------------------------------------------------------------------------------------- page361.

Kāyena vasaṃ vatteti. [1204] Evaṃ bhāvitesu kho bhikkhave bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti . (chapi abhiññāyo vitthāretabbā). Pāsādakampanavaggo dutiyo. Imassa vaggassa uddānaṃ pubbe 1- mahapphalā chando moggallāno ca brāhmaṇo dve samaṇabrāhmaṇābhi desanā vibhaṅgena cāti. ---------------- @Footnote: 1 Ma. pubbaṃ mahapphalaṃ chandaṃ moggallānañca unnābhaṃ @ dve samaṇabrāhmaṇā bhikkhu desanā vibhaṅgena cāti.


             The Pali Tipitaka in Roman Character Volume 19 page 355-361. https://84000.org/tipitaka/read/roman_read.php?B=19&A=6925&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=6925&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1179&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=274              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1179              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7334              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7334              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]