ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1208]  Sāvatthiyaṃ  .  atha  kho  āyasmā  ānando yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   ānando   bhagavantaṃ   etadavoca
abhijānāti   nu   kho   bhante   bhagavā   iddhiyā   manomayena  kāyena
brahmalokaṃ   upasaṅkamitāti   .   abhijānāmi   khvāhaṃ   ānanda  iddhiyā
manomayena  kāyena  brahmalokaṃ  upasaṅkamitāti  .  abhijānāti  [1]- pana
bhante   bhagavā   iminā  cātummahābhūtikena  kāyena  iddhiyā  brahmalokaṃ
upasaṅkamitāti   .  abhijānāmi  khvāhaṃ  ānanda  iminā  cātummahābhūtikena
kāyena iddhiyā brahmalokaṃ upasaṅkamitāti.
     [1209]  Yaṃ  ca  kho  omāti 2- bhante bhagavā iddhiyā manomayena
kāyena  brahmalokaṃ  upasaṅkamitā  yaṃ  ca  kho  abhijānāti  bhante  bhagavā
iminā   cātummahābhūtikena   kāyena   iddhiyā   brahmalokaṃ  upasaṅkamitā
@Footnote: 1 Yu. kho. 2 Sī. oppāti. Yu. opapātiha.

--------------------------------------------------------------------------------------------- page364.

Tayidaṃ bhante bhagavato acchariyañceva abbhutañcāti . Acchariyā ceva ānanda tathāgatā acchariyadhammasamannāgatā ca abbhutā ceva ānanda tathāgatā abbhutadhammasamannāgatā ca. [1210] Yasmiṃ ānanda samaye tathāgato kāyampi citte samādahati 1- cittampi kāye samādahati sukhasaññañca lahusaññañca kāye okkamitvā viharati tasmiṃ ānanda samaye tathāgatassa kāyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca. [1211] Seyyathāpi ānanda ayoguḷo divasaṃ santatto lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca . evameva kho ānanda yasmiṃ samaye tathāgato kāyampi citte samādahati cittampi kāye samādahati sukhasaññañca lahusaññañca kāye okkamitvā viharati tasmiṃ ānanda samaye tathāgatassa kāyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca. [1212] Yasmiṃ ānanda samaye tathāgato kāyampi citte samādahati cittampi kāye samādahati sukhasaññañca lahusaññañca kāye okkamitvā viharati tasmiṃ ānanda samaye tathāgatassa kāyo appakasireneva paṭhaviyā vehāsaṃ abbhuggacchati . so anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti .pe. Yāva brahmalokāpi kāyena vasaṃ vatteti. @Footnote: 1 Sī. evaṃ. Ma. samodahati. evamupari.

--------------------------------------------------------------------------------------------- page365.

[1213] Seyyathāpi ānanda tūlapicu vā kappāsapicu vā lahuko dhātupādāno appakasireneva paṭhaviyā vehāsaṃ abbhuggacchati . Evameva kho ānanda yasmiṃ samaye tathāgato kāyampi citte samādahati cittampi kāye samādahati sukhasaññañca lahusaññañca kāye okkamitvā viharati .pe. [1214] Tasmiṃ ānanda samaye tathāgatassa kāyo appakasireneva paṭhaviyā vehāsaṃ abbhuggacchati . so anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti .pe. Yāva brahmalokāpi kāyena vasaṃ vattetīti.


             The Pali Tipitaka in Roman Character Volume 19 page 363-365. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7068&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7068&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1208&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=276              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1208              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7402              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7402              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]