ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1241]   Tatra   kho   bhagavā  bhikkhū  āmantesi  taṃ  kiṃ  maññatha
bhikkhave    katamesaṃ   dhammānaṃ   bhāvitattā   bahulīkatattā   moggallāno
bhikkhu   evaṃmahiddhiko   evaṃmahānubhāvoti   .   bhagavaṃmūlakā   no  bhante
dhammā bhagavaṃnettikā .pe.
     [1242]  Catunnaṃ  kho  bhikkhave  iddhipādānaṃ bhāvitattā bahulīkatattā

--------------------------------------------------------------------------------------------- page371.

Moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo . Katamesaṃ catunnaṃ . idha bhikkhave moggallāno bhikkhu chandasamādhi- padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me chando na ca atilīno bhavissati na ca atipaggahito bhavissati na ca ajjhattaṃ saṅkhitto bhavissati na ca bahiddhā vikkhitto bhavissati pacchāpure saññī ca viharati yathā pure tathā pacchā yathā pacchā tathā pure yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti . viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me vīmaṃsā na ca atilīnā bhavissati na ca atipaggahitā bhavissati na ca ajjhattaṃ saṅkhittā bhavissati na ca bahiddhā vikkhittā bhavissati .pe. iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti . imesaṃ kho bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo. [1243] Imesañca pana bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti .pe. Yāva brahmalokāpi kāyena vasaṃ vatteti. [1244] Imesañca pana bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā

--------------------------------------------------------------------------------------------- page372.

Bahulīkatattā moggallāno bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.


             The Pali Tipitaka in Roman Character Volume 19 page 370-372. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7214&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7214&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1241&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=284              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1241              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7427              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7427              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]