ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page376.

Anuruddhasaṃyuttaṃ ------ rahogatavaggo paṭhamo [1253] Evamme sutaṃ ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yesaṃ kesañci cattāro satipaṭṭhānā viraddhā viraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī yesaṃ kesañci cattāro satipaṭṭhānā āraddhā āraddho tesaṃ ariyo maggo sammādukkhakkhayagāmīti. [1254] Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva āyasmato anuruddhassa sammukhe pāturahosi . atha kho āyasmā mahāmoggallāno āyasmantaṃ anuruddhaṃ etadavoca kittāvatā nu kho āvuso anuruddha bhikkhuno cattāro satipaṭṭhānā āraddhā hontīti. [1255] Idhāvuso bhikkhu ajjhattaṃ kāye samudayadhammānupassī viharati .pe. ajjhattaṃ kāye vayadhammānupassī viharati . ajjhattaṃ

--------------------------------------------------------------------------------------------- page377.

Kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . bahiddhā kāye samudayadhammānupassī viharati .pe. bahiddhā kāye vayadhammānupassī viharati . bahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ajjhattabahiddhā kāye samudayadhammānupassī viharati . ajjhattabahiddhā kāye vayadhammānupassī viharati . ajjhattabahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [1256] So sace ākaṅkhati appaṭikūle paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati . sace ākaṅkhati paṭikūle appaṭikūlasaññī vihareyyanti appaṭikūlasaññī tattha viharati . sace ākaṅkhati appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyanti paṭikūlasaññī tatatha viharati . sace ākaṅkhati paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyanti appaṭikūlasaññī tattha viharati . Sace ākaṅkhati appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti upekkhako tattha viharati sato sampajāno . [1257] Ajjhattaṃ vedanāsu samudayadhammānupassī viharati ajjhattaṃ vedanāsu vayadhammānupassī viharati . ajjhattaṃ vedanāsu samudayavaya- dhammānupassī viharati ātāpī sampajāno satimā vineyya loke

--------------------------------------------------------------------------------------------- page378.

Abhijjhādomanassaṃ . bahiddhā vedanāsu samudayadhammānupassī viharati bahiddhā vedanāsu vayadhammānupassī viharati . bahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ajjhattabahiddhā vedanāsu samudayadhammānupassī viharati ajjhattabahiddhā vedanāsu vayadhammānupassī viharati . ajjhattabahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [1258] So sace ākaṅkhati appaṭikūle paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati . sace ākaṅkhati paṭikūle appaṭikūlasaññī vihareyyanti appaṭikūlasaññī tattha viharati . sace ākaṅkhati appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati . sace ākaṅkhati paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyanti appaṭikūlasaññī tattha viharati . Sace ākaṅkhati appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti upekkhako tattha viharati sato sampajāno. [1259] Ajjhattaṃ citte .pe. bahiddhā citte .pe. Ajjhatta- bahiddhā citte samudayadhammānupassī viharati . ajjhattabahiddhā citte vayadhammānupassī viharati . ajjhattabahiddhā citte samudayavayadhammānupassī viharati ātāpī .pe. Abhijjhādomanassaṃ.

--------------------------------------------------------------------------------------------- page379.

[1260] So sace ākaṅkhati appaṭikūle paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati .pe. upekkhako tattha viharati sato sampajāno. [1261] Ajjhattaṃ dhammesu .pe. bahiddhā dhammesu .pe. Ajjhattabahiddhā dhammesu samudayadhammānupassī viharati . Ajjhattabahiddhā dhammesu vayadhammānupassī viharati . ajjhattabahiddhā dhammesu samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [1262] So sace ākaṅkhati appaṭikūle paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati .pe. upekkhako tattha viharati sato sampajāno . ettāvatā kho āvuso bhikkhuno cattāro satipaṭṭhānā āraddhā hontīti.


             The Pali Tipitaka in Roman Character Volume 19 page 376-379. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7301&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7301&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1253&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=287              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1253              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7432              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7432              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]