ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

                        Jhānasaṃyuttaṃ
     [1300]  Sāvatthī  .  tatra  kho  cattārome  bhikkhave  jhānā.
Katame   cattāro   .   idha  bhikkhave  bhikkhu  vivicceva  kāmehi  vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  viharati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako   satimā   sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa
ca    pahānā   dukkhassa   ca   pahānā   pubbeva   somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja viharati. Ime kho bhikkhave cattāro jhānāti.
     [1301]  Seyyathāpi  bhikkhave  gaṅgā  nadī pācīnaninnā pācīnapoṇā
pācīnapabbhārā   .   evameva   kho   bhikkhave  bhikkhu  cattāro  jhāne
bhāvento    cattāro    jhāne   bahulīkaronto   nibbānaninno   hoti
nibbānapoṇo nibbānapabbhāro.
     [1302]   Kathañca   bhikkhave   bhikkhu  cattāro  jhāne  bhāvento
cattāro   jhāne   bahulīkaronto   nibbānaninno   hoti   nibbānapoṇo
nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  vivicceva  kāmehi  vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
Upasampajja   viharati   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyaṃ  jhānaṃ .
Tatiyaṃ  jhānaṃ  .  catutthaṃ  jhānaṃ  upasampajja  viharati  .  evaṃ  kho bhikkhave
bhikkhu   cattāro   jhāne   bhāvento   cattāro  jhāne  bahulīkaronto
nibbānaninno      hoti     nibbānapoṇo     nibbānapabbhāroti    .
(evaṃ yāva esanā pāli vitthāretabbā).
     [1303]   Pañcimāni   bhikkhave   uddhambhāgiyāni   saññojanāni .
Katamāni   pañca  .  rūparāgo  arūparāgo   māno  uddhaccaṃ  avijjā .
Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni.
     [1304]    Imesaṃ    kho    bhikkhave   pañcannaṃ   uddhambhāgiyānaṃ
saññojanānaṃ    abhiññāya   pariññāya   parikkhayāya   pahānāya   cattāro
jhānā   bhāvetabbā   .   katame   cattāro   .  idha  bhikkhave  bhikkhu
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ    paṭhamaṃ   jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ   vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ   dutiyaṃ   jhānaṃ   .   tatiyaṃ   jhānaṃ  .  catutthaṃ  jhānaṃ  upasampajja
viharati   .   imesaṃ  kho  bhikkhave  pañcannaṃ  uddhambhāgiyānaṃ  saññojanānaṃ
abhiññāya   pariññāya   parikkhayāya   pahānāya   ime   cattāro  jhānā
bhāvetabbāti.
(gaṅgāpeyyālo   .   yathā   maggasaṃyuttaṃ   vitthāritaṃ  evaṃ  jhānasaṃyuttaṃ
vitthāretabbaṃ yāva esanā pāli).
                     Jhānasaṃyuttaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 19 page 392-393. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7593              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7593              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1300&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=298              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1300              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7467              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7467              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]