ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1317]   Sāvatthiyaṃ   .   tatra  kho  bhagavā  .pe.  etadavoca
bhāvetha no tumhe bhikkhave ānāpānassatinti.
     [1318]   Evaṃ   vutte  āyasmā  ariṭṭho  bhagavantaṃ  etadavoca
ahaṃ   kho   bhante   bhāvemi   ānāpānassatinti  .  yathākathaṃ  pana  tvaṃ
ariṭṭha bhāvesi ānāpānassatinti.
     [1319]   Atītesu   me   bhante   kāmesu  kāmacchando  pahīno
anāgatesu   me   kāmesu   kāmacchando  vigato  ajjhattaṃ  1-  bahiddhā
ca   me   dhammesu   paṭighasaññā   suppaṭivinītā  so  satova  assasissāmi
sato passasissāmi. Evaṃ khvāhaṃ bhante bhāvemi ānāpānassatinti.
     [1320]  Atthesā  ariṭṭha  ānāpānassati  nesā natthīti vadāmi.
Apica    ariṭṭha   yathā   ānāpānassati   vitthārena   paripuṇṇā   hoti
taṃ   suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti  .  evaṃ  bhanteti  kho
āyasmā   ariṭṭho   bhagavato  paccassosi  .  bhagavā  etadavoca  kathañca
ariṭṭha   ānāpānassati   vitthārena   paripuṇṇā   hoti  .  idha  ariṭṭha
@Footnote: 1 Po. Ma. ajjhattabahiddhā.
Bhikkhu   araññagato   vā   rukkhamūlagato  vā  suññāgāragato  vā  nisīdati
pallaṅkaṃ   ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā .
So   satova   assasati   sato   passasati   dīghaṃ   vā   assasanto  dīghaṃ
assasāmīti     pajānāti    .pe.    paṭinissaggānupassī    assasissāmīti
sikkhati    paṭinissaggānupassī    passasissāmīti   sikkhati   .   evaṃ   kho
ariṭṭha ānāpānassati vitthārena paripuṇṇā hotīti.



             The Pali Tipitaka in Roman Character Volume 19 page 398-399. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7720              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7720              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1317&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=304              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1317              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7477              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7477              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]