ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

              Nāhantaekadhammapeyyālo 1- aṭṭhamo
     [165]   Sāvatthīnidānaṃ   .   nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi
samanupassāmi    yena    anuppanno   vā   ariyo   aṭṭhaṅgiko   maggo
uppajjati   uppanno   vā   ariyo   aṭṭhaṅgiko  maggo  bhāvanāpāripūriṃ
gacchati   .   yathayidaṃ   bhikkhave   kalyāṇamittatā   .   kalyāṇamittassetaṃ
bhikkhave    bhikkhuno    pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvessati
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [166]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu   sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ  .pe.  sammāsamādhiṃ  bhāveti
vivekanissitaṃ    virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ
kho   bhikkhave   bhikkhu   kalyāṇamitto   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [167]   Sāvatthīnidānaṃ   .   nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi
samanupassāmi    yena    anuppanno   vā   ariyo   aṭṭhaṅgiko   maggo
uppajjati   uppanno   vā   ariyo   aṭṭhaṅgiko  maggo  bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave sīlasampadā .pe.
     [168] Yathayidaṃ bhikkhave chandasampadā .pe.
     [169] Yathayidaṃ bhikkhave attasampadā .pe.
@Footnote: 1 Ma. dutiyaekadhammapeyyālavagga.
     [170] Yathayidaṃ bhikkhave diṭṭhisampadā .pe.
     [171] Yathayidaṃ bhikkhave appamādasampadā .pe.
     [172]  Sāvatthīnidānaṃ  .  yathayidaṃ bhikkhave yonisomanasikārasampadā.
Yonisomanasikārasampannassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [173]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaroti  .
Idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ  bhāveti  vivekanissitaṃ  .pe. Sammāsamādhiṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Evaṃ   kho   bhikkhave   bhikkhu   yonisomanasikārasampanno  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [174]   Sāvatthīnidānaṃ   .   nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi
samanupassāmi    yena    anuppanno   vā   ariyo   aṭṭhaṅgiko   maggo
uppajjati   uppanno   vā   ariyo   aṭṭhaṅgiko  maggo  bhāvanāpāripūriṃ
gacchati   .   yathayidaṃ   bhikkhave   kalyāṇamittatā   .   kalyāṇamittassetaṃ
bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvessati  ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [175]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
Bhikkhu    sammādiṭṭhiṃ    bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ  kho  bhikkhave  bhikkhu
kalyāṇamitto   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkarotīti.
     [176]   Sāvatthīnidānaṃ   .   nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi
samanupassāmi    yena    anuppanno   vā   ariyo   aṭṭhaṅgiko   maggo
uppajjati   uppanno   vā   ariyo   aṭṭhaṅgiko  maggo  bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave sīlasampadā .pe.
     [177] Yathayidaṃ bhikkhave chandasampadā .pe.
     [178] Yathayidaṃ bhikkhave attasampadā .pe.
     [179] Yathayidaṃ bhikkhave diṭṭhisampadā .pe.
     [180] Yathayidaṃ bhikkhave appamādasampadā .pe.
     [181]     Yathayidaṃ     bhikkhave     yonisomanasikārasampadā   .
Yonisomanasikārasampannassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [182]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti  .  idha
bhikkhave    bhikkhu   sammādiṭṭhiṃ   bhāveti   rāgavinayapariyosānaṃ  dosavinaya-
pariyosānaṃ     mohavinayapariyosānaṃ    .pe.    sammāsamādhiṃ    bhāveti
Rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ
kho   bhikkhave   bhikkhu   yonisomanasikārasampanno   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
              Nāhantaekadhammapeyyālo samatto.
                        Tassuddānaṃ
         kalyāṇamittaṃ sīlañca          chando ca attasampadā
         diṭṭhi ca appamādo ca         yoniso bhavati sattamaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 19 page 44-47. https://84000.org/tipitaka/read/roman_read.php?B=19&A=794              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=794              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=165&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=165              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]