ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1369]  Ekaṃ  samayaṃ  āyasmā  lomasakaṃbhiyo  1-  sakkesu viharati
kapilavatthusmiṃ  nigrodhārāme  .  atha  kho  mahānāmo  sakko yenāyasmā
lomasakaṃbhiyo    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    lomasakaṃbhiyaṃ
abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  mahānāmo
sakko   āyasmantaṃ   lomasakaṃbhiyaṃ   etadavoca   sveva   nu  kho  bhante
@Footnote: 1 Yu. lomasavaṅgīso. evamupari.
Sekkho   vihāro  so  tathāgatavihāro  .  udāhu  añño  1-  sekkho
vihāro   añño   tathāgatavihāroti   .   na   kho   āvuso  mahānāma
sveva   sekkho  vihāro  so  tathāgatavihāro  .  añño  kho  āvuso
mahānāma sekkho vihāro añño tathāgatavihāro.
     [1370]  Ye  te  āvuso  mahānāma bhikkhū sekkhā appattamānasā
anuttaraṃ    yogakkhemaṃ    patthayamānā   viharanti   te   pañca   nīvaraṇe
pahāya   viharanti  .  katame  pañca  .  kāmacchandanīvaraṇaṃ  pahāya  viharanti
byāpādanīvaraṇaṃ      .pe.      thīnamiddhanīvaraṇaṃ      uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ   pahāya   viharanti  .  ye  2-  te  āvuso  mahānāma
bhikkhū    sekkhā    appattamānasā   anuttaraṃ   yogakkhemaṃ   patthayamānā
viharanti te ime pañca nīvaraṇe pahāya viharanti.
     [1371]   Ye  ca  kho  te  āvuso  mahānāma  bhikkhū  arahanto
khīṇāsavā    vusitavanto    katakaraṇīyā    ohitabhārā    anuppattasadatthā
parikkhīṇabhavasaññojanā    sammadaññā    vimuttā    tesaṃ   pañca   nīvaraṇā
pahīnā     ucchinnamūlā     tālāvatthukatā     anabhāvaṅkatā     āyatiṃ
anuppādadhammā    .    katame    pañca    .   kāmacchandanīvaraṇaṃ   pahīnaṃ
ucchinnamūlaṃ     tālāvatthukataṃ     anabhāvaṅkataṃ    āyatiṃ    anuppādadhammaṃ
byāpādanīvaraṇaṃ    pahīnaṃ    .pe.    thīnamiddhanīvaraṇaṃ   uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ   pahīnaṃ   ucchinnamūlaṃ   tālāvatthukataṃ   anabhāvaṅkataṃ  āyatiṃ
anuppādadhammaṃ  .  ye  te  āvuso  mahānāma  bhikkhū  arahanto khīṇāsavā
@Footnote: 1 Ma. aññova. 2 Ma. yepi.
Vusitavanto    katakaraṇīyā    ohitabhārā   anuppattasadatthā   parikkhīṇabhava-
saññojanā    sammadaññā    vimuttā    tesaṃ   ime   pañca   nīvaraṇā
ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā.
     [1372]  Tadamināpetaṃ  1-  āvuso  mahānāma pariyāyena veditabbaṃ
yathā añño ca sekkho vihāro añño tathāgatavihāro.
     [1373]  Ekamidaṃ  āvuso  mahānāma  samayaṃ  bhagavā  icchānaṅgale
viharati  icchānaṅgalavanasaṇḍe  .  tatra  kho  āvuso  [2]-  bhagavā bhikkhū
āmantesi   icchāmahaṃ   bhikkhave   temāsaṃ   paṭisallīyituṃ   namhi   kenaci
upasaṅkamitabbo    aññatra   ekena   piṇḍapātanīhārakenāti   .   evaṃ
bhanteti   kho  āvuso  [3]-  te  bhikkhū  bhagavato  paṭissutvā  nāssudha
koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.
     [1374]   Atha  kho  āvuso  bhagavā  tassa  temāsassa  accayena
paṭisallānā  vuṭṭhito  bhikkhū  āmantesi  sace  vo  bhikkhave  aññatitthiyā
paribbājakā   evaṃ   puccheyyuṃ  katamenāvuso  vihārena  samaṇo  gotamo
vassāvāsaṃ   bahulaṃ   vihāsīti   .   evaṃ  puṭṭhā  tumhe  bhikkhave  tesaṃ
aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   byākareyyātha    ānāpānassati-
samādhinā kho āvuso bhagavā vassāvāsaṃ bahulaṃ vihāsīti.
     [1375]   Idhāhaṃ  bhikkhave  sato  assasāmi  sato  passasāmi  dīghaṃ
vā   assasanto   dīghaṃ   assasāmīti   pajānāmi   dīghaṃ   vā  passasanto
dīghaṃ    passasāmīti   pajānāmi   (vitthāretabbaṃ)   .   paṭinissaggānupassī
@Footnote: 1 Po. tadimināpetaṃ. 2-3 Ma. Yu. mahānāma.
Assasissāmīti       pajānāmi      paṭinissaggānupassī      passasissāmīti
pajānāmi.
     [1376]  Yañhi  taṃ  bhikkhave  sammā  vadamāno vadeyya ariyavihāro
itipi    brahmavihāro    itipi   tathāgatavihāro   itipi   ānāpānassati
samādhiṃ   sammā   vadamāno   vadeyya   ariyavihāro  itipi  brahmavihāro
itipi   tathāgatavihāro   itipi   .   ye   te  bhikkhave  bhikkhū  sekkhā
appattamānasā    anuttaraṃ    yogakkhemaṃ   patthayamānā   viharanti   tesaṃ
ānāpānassatisamādhi bhāvito bahulīkato āsavānaṃ khayāya saṃvattati.
     [1377]  Ye  ca  kho  te  bhikkhave  bhikkhū   arahanto  khīṇāsavā
vusitavanto        katakaraṇīyā       ohitabhārā       anuppattasadatthā
parikkhīṇabhavasaññojanā   sammadaññā   vimuttā   tesaṃ   ānāpānassatisamādhi
bhāvito    bahulīkato   diṭṭheva   dhamme   sukhavihārāya   ceva   saṃvattati
satisampajaññāya ca.
     [1378]  Yañhi  taṃ  bhikkhave  sammā  vadamāno vadeyya ariyavihāro
itipi   brahmavihāro   itipi   tathāgatavihāro  itipi  ānāpānassatisamādhiṃ
sammā   vadamāno   vadeyya   ariyavihāro   itipi   brahmavihāro  itipi
tathāgatavihāro itipīti.
     [1379]  Iminā  kho  etaṃ  āvuso mahānāma pariyāyena veditabbaṃ
yathā añño ca 1- sekkho vihāro añño tathāgatavihāroti.



             The Pali Tipitaka in Roman Character Volume 19 page 413-416. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8032              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8032              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1369&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=310              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1369              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]