ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1380]  Sāvatthiyaṃ  .  atha  kho  āyasmā  ānando yena bhagavā
@Footnote: 1 Ma. Yu. va.

--------------------------------------------------------------------------------------------- page417.

Tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca atthi nu kho bhante ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentīti . atthi kho ānanda ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentīti. [1381] Katamo pana bhante ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentīti . ānāpānassatisamādhi kho ānanda ekadhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti. [1382] Kathaṃ bhāvito ca 1- ānanda ānāpānassatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne paripūreti . idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . So satova assasati sato passasati dīghaṃ vā assasanto dīghaṃ @Footnote: 1 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page418.

Assasāmīti pajānāti dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti (vitthāretabbaṃ) . paṭinissaggānupassī assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati. {1382.1} Yasmiṃ samaye ānanda bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā .pe. passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati . kāye kāyānupassī ānanda bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . taṃ kissa hetu . kāyaññatarāhaṃ ānanda etaṃ vadāmi yadidaṃ assāsappassāsaṃ . tasmā tihānanda kāye kāyānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [1383] Yasmiṃ samaye ānanda bhikkhu pītipaṭisaṃvedī assasissāmīti sikkhati . sukhapaṭisaṃvedī . cittasaṅkhārapaṭisaṃvedī . passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati . vedanāsu vedanānupassī ānanda bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu . vedanāññatarāhaṃ ānanda etaṃ vadāmi yadidaṃ assāsappassāsānaṃ sādhukaṃ manasikāraṃ . tasmā tihānanda vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharati ātāpī

--------------------------------------------------------------------------------------------- page419.

Sampajāno satimā vineyya loke abhijjhādomanassaṃ. [1384] Yasmiṃ samaye ānanda bhikkhu cittapaṭisaṃvedī assasissāmīti sikkhati cittapaṭisaṃvedī passasissāmīti sikkhati . abhippamodayaṃ cittaṃ assasissāmīti sikkhati . samādahaṃ cittaṃ . vimocayaṃ cittaṃ assasissāmīti sikkhati vimocayaṃ cittaṃ passasissāmīti sikkhati . Citte cittānupassī ānanda bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . taṃ kissa hetu. Nāhaṃ ānanda muṭṭhassatissa asampajānassa ānāpānassatisamādhibhāvanaṃ vadāmi . tasmā tihānanda citte cittānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [1385] Yasmiṃ samaye ānanda bhikkhu aniccānupassī .pe. Virāgānupassī . nirodhānupassī . paṭinissaggānupassī assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati . dhammesu dhammānupassī ānanda bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . [1]- so yantaṃ hoti abhijjhādomanassānaṃ pahānaṃ taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hoti . tasmā tihānanda dhammesu dhammānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [1386] Evaṃ bhāvito kho ānanda ānāpānassatisamādhi evaṃ bahulīkato cattāro satipaṭṭhāne paripūreti. @Footnote: 1 Po. taṃ kissa hetu.

--------------------------------------------------------------------------------------------- page420.

[1387] Kathaṃ bhāvitā cānanda cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge paripūrenti . yasmiṃ samaye ānanda bhikkhu kāye kāyānupassī viharati upaṭṭhitassa 1- tasmiṃ samaye [2]- sati hoti asammuṭṭhā 3- . yasmiṃ samaye ānanda bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti satisambojjhaṅgaṃ tasmiṃ samaye [4]- bhikkhu bhāveti satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati . So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati. [1388] Yasmiṃ samaye ānanda bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati . tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ. [1389] Yasmiṃ samaye ānanda bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti viriyasambojjhaṅgo tasmiṃ @Footnote: 1 Ma. upaṭṭhitāssa. evamuparipi. Yu. upaṭṭhitasati. 2 Ma. bhikkhuno. @Yu. ānanda bhikkhuno. 3 Po. apamuṭṭhā. evamuparipi. 4 Yu. ānanda.

--------------------------------------------------------------------------------------------- page421.

Samaye bhikkhuno bhāvanāpāripūriṃ gacchati . āraddhaviriyassa uppajjati pīti nirāmisā. [1390] Yasmiṃ samaye ānanda bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati . pītimanassa kāyopi passambhati cittampi passambhati. [1391] Yasmiṃ samaye ānanda bhikkhuno pītimanassa kāyopi passambhati cittampi passambhati passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati. [1392] Yasmiṃ samaye ānanda bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati . so tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. [1393] Yasmiṃ samaye ānanda bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu

--------------------------------------------------------------------------------------------- page422.

Bhāveti upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. [1394] Yasmiṃ samaye ānanda bhikkhu vedanāsu citte dhammesu dhammānupassī viharati upaṭṭhitassa tasmiṃ samaye sati hoti asammuṭṭhā. [1395] Yasmiṃ samaye ānanda bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati . (yathā paṭhamaṃ satipaṭṭhānaṃ evaṃ vitthāretabbaṃ) . so tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. [1396] Yasmiṃ samaye ānanda bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. [1397] Evaṃ bhāvitā kho ānanda cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge paripūrenti. [1398] Kathaṃ bhāvitā cānanda 1- satta bojjhaṅgā kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti . idhānanda bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . Dhammavicaya viriya pīti passaddhi samādhi upekkhāsambojjhaṅgaṃ bhāveti @Footnote: 1 Ma. ānanda. Yu. ca.

--------------------------------------------------------------------------------------------- page423.

Vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ bhāvitā kho ānanda satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.


             The Pali Tipitaka in Roman Character Volume 19 page 416-423. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8099&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8099&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1380&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=311              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1380              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7732              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7732              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]