ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1416]   Ekaṃ   samayaṃ   bhagavā   rājagahe    viharati  veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  dīghāvu  upāsako ābādhiko
hoti   dukkhito   bāḷhagilāno   .   atha  kho  dīghāvu  upāsako  pitaraṃ
jotiyaṃ  1-  gahapatiṃ  āmantesi  ehi  tvaṃ gahapati yena bhagavā tenupasaṅkama
upasaṅkamitvā   mama   vacanena   bhagavato   pāde   sirasā  vanda  dīghāvu
bhante   upāsako   ābādhiko   dukkhito   bāḷhagilāno   so  bhagavato
pāde   sirasā  vandatīti  .  evañca  vadehi  sādhu  kira  bhante  bhagavā
yena    dīghāvussa    upāsakassa    nivesanaṃ    tenupasaṅkamatu    anukampaṃ
upādāyāti   .   evaṃ   tātāti   kho   jotiyo   gahapati   dīghāvussa
upāsakassa    paṭissutvā    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [1417]  Ekamantaṃ  nisinno  kho jotiyo gahapati bhagavantaṃ etadavoca
dīghāvu   bhante   upāsako   ābādhiko   [2]-  dukkhito  bāḷhagilāno
@Footnote: 1 Sī. Ma. Yu. jotikaṃ. 2 Ma. Yu. hoti.

--------------------------------------------------------------------------------------------- page431.

So bhagavato pāde sirasā vandati . evañca vadeti sādhu kira bhante bhagavā yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena. [1418] Atha kho bhagavā nivāsetvā pattacīvaramādāya yena dīghāvussa upāsakassa nivesanaṃ tenusaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā dīghāvuṃ upāsakaṃ etadavoca kacci te dīghāvu khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamosānaṃ paññāyati no abhikkamoti . na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ paññāyati no paṭikkamoti. [1419] Tasmā tiha te dīghāvu evaṃ sikkhitabbaṃ buddhe aveccappasādena samannāgato bhavissāmi itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . ariyakantehi sīlehi samannāgato bhavissāmi akkhaṇḍehi .pe. Samādhisaṃvattanikehīti 1-. Evañhi te dīghāvu sikkhitabbanti. [1420] Yānīmāni bhante bhagavatā cattāri sotāpattiyaṅgāni desitāni saṃvijjante te dhammā mayi ahañca tesu dhammesu sandissāmi . ahañhi bhante buddhe aveccappasādena samannāgato @Footnote: 1 Ma. Yu. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page432.

Itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . Dhamme saṅghe . ariyakantehi sīlehi samannāgato akkhaṇḍehi .pe. samādhisaṃvattanikehīti . tasmā tiha tvaṃ dīghāvu imesu catūsu sotāpattiyaṅgesu patiṭṭhāya cha vijjābhāgiye dhamme uttariṃ bhāveyyāsi. [1421] Idha tvaṃ dīghāvu sabbasaṅkhāresu aniccānupassī viharāhi anicce dukkhasaññī dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññīti. Evañhi te dīghāvu sikkhitabbanti. [1422] Yeme bhante bhagavatā cha vijjābhāgiyā dhammā desitā saṃvijjante te dhammā mayi ahañca tesu dhammesu sandissāmi . Ahañhi bhante sabbasaṅkhāresu aniccānupassī viharāmi anicce dukkhasaññī dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññī . Apica me bhante evaṃ hoti mā hevāyaṃ jotiyo gahapati mamaccayena vighātaṃ āpajjīti . mā tvaṃ tāta dīghāvu etaṃ manasākāsi iṅgha tvaṃ tāta dīghāvu yadeva te bhagavā āha tadeva sādhukaṃ manasikarohīti. [1423] Atha kho bhagavā dīghāvuṃ upāsakaṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkāmi . atha kho dīghāvu upāsako acirapakkantassa bhagavato kālamakāsi. [1424] Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ

--------------------------------------------------------------------------------------------- page433.

Nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yo so bhante dīghāvu nāma upāsako bhagavatā saṅkhittena ovādena ovadito so kālakato tassa kā gati ko abhisamparāyoti . paṇḍito bhikkhave dīghāvu upāsako ahosi 1- saccavādī 2- dhammassānudhammaṃ na ca [3]- dhammādhikaraṇaṃ vihesesi 4- . dīghāvu bhikkhave upāsalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko [5]- tattha parinibbāyī anāvattidhammo tasmā lokāti.


             The Pali Tipitaka in Roman Character Volume 19 page 430-433. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8362&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8362&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1416&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=321              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1416              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7797              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7797              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]