ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [12]  Sāvatthīnidānaṃ  .  atha  kho  āyasmā ānando pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi  .  addasā
kho    āyasmā    ānando    jāṇussoṇiṃ    brāhmaṇaṃ    sabbasetena
vaḷavābhirathena   sāvatthiyā   niyyāyantaṃ   setā   sudaṃ   assā   yuttā
honti   setālaṅkārā   seto   ratho   setaparivāro  setā  rasmiyo
setā   patodalaṭṭhi  setaṃ  chattaṃ  setaṃ  uṇhīsaṃ  setāni  vatthāni  setā
upāhanā   setāya   sudaṃ   vālavījaniyā  1-  vījiyyati  .  tamenaṃ  jano
disvā evamāha brahmaṃ vata bho yānaṃ brahmayānarūpaṃ vata bhoti.
     [13]  Atha  kho  āyasmā  ānando  sāvatthiyaṃ  piṇḍāya  caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto     yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   ānando   bhagavantaṃ   etadavoca   idhāhaṃ
bhante     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ
piṇḍāya    pāvisiṃ    addasaṃ    khvāhaṃ   bhante   jāṇussoṇiṃ   brāhmaṇaṃ
sabbasetena    vaḷavābhirathena    sāvatthiyā    niyyāyantaṃ   setā   sudaṃ
assā  yuttā  honti  setālaṅkārā  seto  ratho  setaparivāro setā
rasmiyo  setā  patodalaṭṭhi  setaṃ  chattaṃ  setaṃ  uṇhīsaṃ  setāni  vatthāni
@Footnote: 1 Ma. vālabījaniyā bījiyyati. evamupari.

--------------------------------------------------------------------------------------------- page6.

Setā upāhanā setāya sudaṃ vālavījaniyā vījiyyati . tamenaṃ jano disvā evamāha brahmaṃ vata bho yānaṃ brahmayānarūpaṃ vata bhoti . sakkā nu kho bhante imasmiṃ dhammavinaye brahmayānaṃ paññapetunti. [14] Sakkā ānandāti bhagavā avoca imasseva kho etaṃ ānanda ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipi. [15] Sammādiṭṭhi ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti. [16] Sammāsaṅkappo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti. [17] Sammāvācā ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti. [18] Sammākammanto ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti. [19] Sammāājīvo ānanda bhāvito bahulīkato rāgavinayapariyosāno

--------------------------------------------------------------------------------------------- page7.

Hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti. [20] Sammāvāyāmo ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti. [21] Sammāsati ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti. [22] Sammāsamādhi ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti. [23] Iminā kho etaṃ ānanda pariyāyena veditabbaṃ yathā imassevetaṃ ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipīti . Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [24] Yassa saddhā ca paññā ca dhammā yuggā 1- saddhā dhuraṃ hiri īsā mano yottaṃ sati ārakkhasārathi. Ratho sīlaparikkhāro jhānakkho cakkavīriyo upekkhā dhurasamādhi anicchā parivāraṇaṃ. Abyāpādo avihiṃsā viveko yassa āvudhaṃ tītikkhā dhammasannāho 2- yogakkhemāya vattati . @Footnote: 1 Po. yuttā saddhā dhuraṃ. Ma. Yu. yuttā sadā dhuraṃ. 2 Ma. cammasannāho.

--------------------------------------------------------------------------------------------- page8.

Etadattani 1- sambhūtaṃ brahmayānaṃ anuttaraṃ niyyanti dhīrā lokamhā aññadatthu jayaṃ jayanti.


             The Pali Tipitaka in Roman Character Volume 19 page 5-8. https://84000.org/tipitaka/read/roman_read.php?B=19&A=85&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=85&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=12&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=12              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3945              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3945              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]