ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1494]   Ye   te   bhikkhave  anukampeyyātha  ye  ca  sotabbaṃ
maññeyyuṃ   mittā   vā   amaccā   vā   ñātī   vā  sālohitā  vā
te   bhikkhave   catūsu   sotāpattiyaṅgesu   samādapetabbā  nivesetabbā
patiṭṭhāpetabbā    .   katamesu   catūsu   .   buddhe   aveccappasāde
samādapetabbā     nivesetabbā     patiṭṭhāpetabbā     itipi     so
bhagavā .pe. Satthā devamanussānaṃ buddho bhagavāti.
     [1495]  Siyā  bhikkhave  catunnaṃ  mahābhūtānaṃ  aññathattaṃ paṭhavīdhātuyā
āpodhātuyā tejodhātuyā vāyodhātuyā. Na tveva buddhe aveccappasādena
samannāgatassa   ariyasāvakassa   siyā  aññathattaṃ  .  tatrīdaṃ  aññathattaṃ .
So  vata  buddhe  aveccappasādena  samannāgato  ariyasāvako  nirayaṃ  vā
tiracchānayoniṃ  vā  pittivisayaṃ  vā  upapajjissatīti  netaṃ  ṭhānaṃ  vijjati .
Dhamme   saṅghe   .   ariyakantesu  sīlesu  samādapetabbā  nivesetabbā
patiṭṭhāpetabbā akkhaṇḍesu .pe. Samādhisaṃvattanikesu.
     [1496]  Siyā  bhikkhave  catunnaṃ  mahābhūtānaṃ  aññathattaṃ paṭhavīdhātuyā
āpodhātuyā   tejodhātuyā   vāyodhātuyā  .  na  tveva  ariyakantehi
sīlehi     samannāgatassa     ariyasāvakassa     siyā    aññathattaṃ   .
Tatrīdaṃ   aññathattaṃ   .   so   vata   ariyakantehi   sīlehi  samannāgato

--------------------------------------------------------------------------------------------- page458.

Ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pittivisayaṃ vā upapajjissatīti netaṃ ṭhānaṃ vijjati. [1497] Ye te bhikkhave anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā te bhikkhave imesu catūsu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhāpetabbāti.


             The Pali Tipitaka in Roman Character Volume 19 page 457-458. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8908&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8908&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1494&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=335              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1494              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8004              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8004              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]