ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page463.

Sarakānivaggo 1- tatiyo [1507] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . atha kho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca idaṃ bhante kapilavatthu iddhañceva phītañca bahujaññaṃ ākiṇṇamanussaṃ sambādhabyūhaṃ . so khvāhaṃ bhante bhagavantaṃ vā payirupāsitvā manobhāvanīye vā bhikkhū sāyaṇhasamayaṃ kapilavatthuṃ pavisanto vibbhantenapi 2- hatthinā samāgacchāmi vibbhantenapi assena samāgacchāmi vibbhantenapi rathena samāgacchāmi vibbhantenapi sakaṭena samāgacchāmi vibbhantenapi purisena samāgacchāmi . tassa mayhaṃ bhante tasmiṃ samaye mussateva bhagavantaṃ ārabbha sati mussati dhammaṃ ārabbha sati mussati saṅghaṃ ārabbha sati . tassa mayhaṃ bhante evaṃ hoti imamhi cāhaṃ samaye kālaṃ kareyyaṃ kā mayhaṃ gati ko abhisamparāyoti. [1508] Mā bhāyi mahānāma mā bhāyi mahānāma apāpakante maraṇaṃ bhavissati apāpikā kālakiriyā . yassa kassaci mahānāma dīgharattaṃ saddhāparibhāvitaṃ cittaṃ sīlaparibhāvitaṃ cittaṃ sutaparibhāvitaṃ cittaṃ cāgaparibhāvitaṃ cittaṃ paññāparibhāvitaṃ cittaṃ . tassa yo hi khvāyaṃ kāyo rūpī cātummahābhūtiko mātāpettikasambhavo @Footnote: 1 Ma. saraṇānivaggo. 2 Ma. bhamantenapi. ka. bhamantenapi. ito paraṃ aparāpi @cattāro pāṭhā evaṃ ñātabbā.

--------------------------------------------------------------------------------------------- page464.

Odanakummāsupacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo taṃ imeva kākā vā khādanti gijjhā vā khādanti kulalā vā khādanti sunakhā vā khādanti sigālā 1- vā khādanti vividhā vā pāṇakajātā khādanti . yañca khvassa cittaṃ dīgharattaṃ saddhāparibhāvitaṃ sīlasutacāgapaññāparibhāvitaṃ taṃ uddhaṅgāmi hoti visesagāmi. [1509] Seyyathāpi mahānāma puriso sappikumbhaṃ vā telakumbhaṃ vā gambhīraṃ udakarahadaṃ ogāhetvā 2- bhindeyya tatra yā assa sakkharā vā kaṭhalā vā sā adhogāmī assa yañca khvassa tatra sappi vā telaṃ vā taṃ uddhaṅgāmi assa visesagāmi. Evameva kho mahānāma yassa kassaci dīgharattaṃ saddhāparibhāvitaṃ cittaṃ sīlasutacāgapaññāparibhāvitaṃ cittaṃ tassa yo hi khvāyaṃ kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsupacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo taṃ imeva kākā vā khādanti gijjhā vā khādanti kulalā vā khādanti sunakhā vā khādanti sigālā vā khādanti vividhā vā pāṇakajātā khādanti yañca khvassa cittaṃ dīgharattaṃ saddhāparibhāvitaṃ sīlasutacāga- paññāparibhāvitaṃ taṃ uddhaṅgāmi hoti visesagāmi . tuyhaṃ kho pana mahānāma dīgharattaṃ saddhāparibhāvitaṃ cittaṃ sīlasutacāgapaññāparibhāvitaṃ cittaṃ . mā bhāyi mahānāma mā bhāyi mahānāma apāpakante maraṇaṃ bhavissati apāpikā kālakiriyāti. @Footnote: 1 Ma. siṅgālā. evamupari. 2 Ma. ogāhitvā.


             The Pali Tipitaka in Roman Character Volume 19 page 463-464. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9009&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9009&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1507&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=339              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1507              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8017              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8017              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]