ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1513]   Kapilavatthunidānaṃ  .  atha  kho  mahānāmo  sakko  yena
godhā sakko tenupasaṅkami upasaṅkamitvā godhaṃ sakkaṃ etadavoca
     [1514]  Katihi  1-  tvaṃ  godhe  dhammehi  samannāgataṃ  sotāpannaṃ
puggalaṃ   ājānāsi   avinipātadhammaṃ   niyataṃ   sambodhiparāyananti   .  tīhi
khvāhaṃ   mahānāma   dhammehi   samannāgataṃ  sotāpannaṃ  puggalaṃ  ājānāmi
avinipātadhammaṃ    niyataṃ   sambodhiparāyanaṃ   .   katamehi   tīhi   .   idha
mahānāma   ariyasāvako   buddhe   aveccappasādena   samannāgato  hoti
itipi   so   bhagavā   .pe.  satthā  devamanussānaṃ  buddho  bhagavāti .
Dhamme   saṅghe   .   aveccappasādena   samannāgato  hoti  supaṭipanno
bhagavato   sāvakasaṅgho   .pe.   anuttaraṃ   puññakkhettaṃ   lokassāti .
Imehi    khvāhaṃ    mahānāma   tīhi   dhammehi   samannāgataṃ   sotāpannaṃ
puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyanaṃ.
     [1515]  Tvaṃ  pana  mahānāma  katihi  dhammehi samannāgataṃ sotāpannaṃ
@Footnote: 1 Yu. katīhi. evamuparipi.
Puggalaṃ   ājānāsi   avinipātadhammaṃ   niyataṃ   sambodhiparāyananti  .  catūhi
khvāhaṃ  [1]-  godhe  dhammehi  samannāgataṃ  sotāpannaṃ  puggalaṃ ājānāmi
avinipātadhammaṃ   niyataṃ   sambodhiparāyanaṃ   .   katamehi   catūhi   .   idha
godhe    ariyasāvako   buddhe   aveccappasādena   samannāgato   hoti
itipi   so   bhagavā   .pe.  satthā  devamanussānaṃ  buddho  bhagavāti .
Dhamme   saṅghe   .  ariyakantehi  sīlehi  samannāgato  hoti  akkhaṇḍehi
.pe.   samādhisaṃvattanikehi   .   imehi   khvāhaṃ  godhe  catūhi  dhammehi
samannāgataṃ    sotāpannaṃ    puggalaṃ    ājānāmi   avinipātadhammaṃ   niyataṃ
sambodhiparāyananti.
     [1516]  Āgamehi  tvaṃ  mahānāma  āgamehi tvaṃ mahānāma bhagavāva
etaṃ  jāneyya  etehi  dhammehi  samannāgataṃ  vā  asamannāgataṃ  vāti.
Āyāma    godhe    yena   bhagavā   tenupasaṅkameyyāma   upasaṅkamitvā
bhagavato etamatthaṃ ārocissāmāti.
     [1517]  Atha  kho  mahānāmo ca 2- sakko godhā  ca sakko yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinno   kho   mahānāmo   sakko   bhagavantaṃ
etadavoca    idhāhaṃ    bhante    yena   godhā   sakko   tenupasaṅkamiṃ
upasaṅkamitvā   godhaṃ   sakkaṃ   etadavocaṃ   katihi   tvaṃ  godhe  dhammehi
samannāgataṃ    sotāpannaṃ    puggalaṃ    ājānāsi    avinipādhammaṃ   niyataṃ
sambodhiparāyananti.
@Footnote: 1 Yu. bho. 2 Ma. Yu. casaddo natthi.
     [1518]  Evaṃ  vutte  bhante  godhā  sakko  maṃ  etadavoca tīhi
khvāhaṃ   mahānāma   dhammehi   samannāgataṃ  sotāpannaṃ  puggalaṃ  ājānāmi
avinipātadhammaṃ    niyataṃ   sambodhiparāyanaṃ   .   katamehi   tīhi   .   idha
mahānāma   ariyasāvako   buddhe   aveccappasādena   samannāgato  hoti
itipi   so   bhagavā   .pe.  satthā  devamanussānaṃ  buddho  bhagavāti .
Dhamme   saṅghe   .   aveccappasādena   samannāgato  hoti  supaṭipanno
bhagavato   sāvakasaṅgho   .pe.   anuttaraṃ   puññakkhettaṃ   lokassāti .
Imehi    khvāhaṃ    mahānāma   tīhi   dhammehi   samannāgataṃ   sotāpannaṃ
puggalaṃ   ājānāmi   avinipātadhammaṃ   niyataṃ  sambodhiparāyanaṃ  .  tvaṃ  pana
mahānāma   katihi   dhammehi   samannāgataṃ   sotāpannaṃ  puggalaṃ  ājānāsi
avinipātadhammaṃ niyataṃ sambodhiparāyananti.
     [1519]   Evaṃ   vuttāhaṃ  bhante  godhaṃ  sakkaṃ  etadavocaṃ  catūhi
khvāhaṃ   godhe   dhammehi   samannāgataṃ   sotāpannaṃ   puggalaṃ  ājānāmi
avinipātadhammaṃ   niyataṃ   sambodhiparāyanaṃ   .   katamehi   catūhi   .   idha
godhe    ariyasāvako   buddhe   aveccappasādena   samannāgato   hoti
itipi   so   bhagavā   .pe.  satthā  devamanussānaṃ  buddho  bhagavāti .
Dhamme   saṅghe   .  ariyakantehi  sīlehi  samannāgato  hoti  akkhaṇḍehi
.pe.   samādhisaṃvattanikehi   .   imehi   khvāhaṃ  godhe  catūhi  dhammehi
samannāgataṃ    sotāpannaṃ    puggalaṃ    ājānāmi   avinipātadhammaṃ   niyataṃ
sambodhiparāyananti.
     [1520]  Evaṃ  vutte  bhante godhā sakko maṃ etadavoca āgamehi
tvaṃ   mahāmāma   āgamehi   tvaṃ   mahānāma   bhagavāva  etaṃ  jāneyya
etehi dhammehi samannāgataṃ vā asamannāgataṃ vāti.
     [1521]  Idha  bhante  kocideva  dhammasamuppādo  1-  uppajjeyya
ekato   assa   bhagavā   ekato  bhikkhusaṅgho  ca  2-  yeneva  bhagavā
tenevāhaṃ assaṃ evaṃ pasannaṃ maṃ bhante bhagavā dhāretu.
     [1522]   Idha   bhante   kocideva   dhammasamuppādo  uppajjeyya
ekato   assa   bhagavā   ekato  bhikkhusaṅgho  bhikkhunīsaṅgho  ca  yeneva
bhagavā tenevāhaṃ assaṃ evaṃ pasannaṃ maṃ bhante bhagavā dhāretu.
     [1523]   Idha   bhante   kocideva   dhammasamuppādo  uppajjeyya
ekato  assa  bhagavā  ekato  bhikkhusaṅgho  bhikkhunīsaṅgho  [3]- upāsakā
ca   yeneva  bhagavā  tenevāhaṃ  assaṃ  evaṃ  pasannaṃ  maṃ  bhante  bhagavā
dhāretu.
     [1524]   Idha   bhante   kocideva   dhammasamuppādo  uppajjeyya
ekato   assa   bhagavā   ekato   bhikkhusaṅgho   bhikkhunīsaṅgho  upāsakā
upāsikāyo   ca   yeneva   bhagavā  tenevāhaṃ  assaṃ  evaṃ  pasannaṃ  maṃ
bhante bhagavā dhāretu.
     [1525]   Idha   bhante   kocideva   dhammasamuppādo  uppajjeyya
ekato   assa   bhagavā   ekato   bhikkhusaṅgho   bhikkhunīsaṅgho  upāsakā
upāsikāyo  sadevako  ca  loko samārako sabrahmako sassamaṇabrāhmaṇī 1-
@Footnote: 1 Ma. dhammo samuppādo. evamuparipi. 2 Yu. casaddo natthi. 3 Ma. Yu. ca.
Pajā   sadevamanussā   yeneva   bhagavā  tenevāhaṃ  assaṃ  evaṃ  pasannaṃ
maṃ bhante bhagavā dhāretūti.
     [1526]  Evaṃvādī  2-  tvaṃ  godhe  mahānāmaṃ sakkaṃ kiṃ vadesīti.
Evaṃvādāhaṃ   bhante   mahānāmaṃ   sakkaṃ   na   kiñci   vadāmi   aññatra
kalyāṇā aññatra kusalāti.



             The Pali Tipitaka in Roman Character Volume 19 page 466-470. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9077              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9077              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1513&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=341              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1513              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8026              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8026              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]