ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1548]  Sāvatthīnidānaṃ  .  tena  kho  pana  samayena anāthapiṇḍiko
gahapati    ābādhiko   hoti   dukkhito   bāḷhagilāno   .   atha   kho
anāthapiṇḍiko   gahapati   aññataraṃ   purisaṃ   āmantesi  ehi  tvaṃ  ambho
purisa    yenāyasmā    sārīputto    tenupasaṅkama   upasaṅkamitvā   mama
vacanena   āyasmato   sārīputtassa   pāde  sirasā  vanda  anāthapiṇḍiko
bhante   gahapati   ābādhiko   dukkhito   bāḷhagilāno   so  āyasmato
sārīputtassa   pāde   sirasā   vandatīti  .  evañca  vadehi  sādhu  kira
bhante    āyasmā    sārīputto    yena    anāthapiṇḍikassa   gahapatissa
nivesanaṃ   tenupasaṅkamatu   anukampaṃ   upādāyāti  .  evaṃ  bhanteti  kho
@Footnote: 1 Ma. Yu. ca. 2 Ma. kimaṅgaṃ.

--------------------------------------------------------------------------------------------- page479.

So puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so puriso āyasmantaṃ sārīputtaṃ etadavoca anāthapiṇḍiko bhante gahapati ābādhiko dukkhito bāḷhagilāno so āyasmato sārīputtassa pāde sirasā vandati . evañca vadeti sādhu kira bhante āyasmā sārīputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi kho āyasmā sārīputto tuṇhībhāvena. [1549] Atha kho āyasmā sārīputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho āyasmā sārīputto anāthapiṇḍikaṃ gahapatiṃ etadavoca kacci te gahapati khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti . paṭikkamosānaṃ paññāyati no abhikkamoti . na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ paññāyati no paṭikkamoti. [1550] Yathārūpena kho gahapati buddhe aveccappasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ

--------------------------------------------------------------------------------------------- page480.

Duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpo te buddhe appasādo natthi . atthi ca kho te gahapati buddhe aveccappasādo itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . tañca pana te buddhe aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ 1-. [1551] Yathārūpena kho gahapati dhamme aveccappasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpo te dhamme appasādo natthi . atthi ca kho te gahapati dhamme aveccappasādo svākkhāto bhagavatā dhammo .pe. paccattaṃ veditabbo viññūhīti . tañca pana te dhamme aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ. [1552] Yathārūpena kho gahapati saṅghe aveccappasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpo te saṅghe appasādo natthi . atthi ca kho te gahapati saṅghe aveccappasādo supaṭipanno bhagavato sāvakasaṅgho .pe. anuttaraṃ puññakkhettaṃ lokassāti . Tañca pana te saṅghe aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ. [1553] Yathārūpena kho gahapati dussīlyena samannāgato assutavā @Footnote: 1 Ma. paṭippassambheyya. evamuparipi.

--------------------------------------------------------------------------------------------- page481.

Puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpante dussīlyaṃ natthi . atthi ca kho te gahapati ariyakantāni sīlāni akkhaṇḍāni .pe. samādhisaṃvattanikāni . Tāni ca pana te ariyakantāni sīlāni attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ. [1554] Yathārūpāya kho gahapati micchādiṭṭhiyā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpā te micchādiṭṭhi natthi . Atthi ca kho te gahapati sammādiṭṭhi . tañca pana te sammādiṭṭhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ. [1555] Yathārūpena kho gahapati micchāsaṅkappena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpo te micchāsaṅkappo natthi . Atthi ca kho te gahapati sammāsaṅkappo . Tañca pana te sammāsaṅkappaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ. [1556] Yathārūpāya kho gahapati micchāvācāya samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpā te micchāvācā natthi . Atthi ca kho te gahapati sammāvācā . tañca pana te sammāvācaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.

--------------------------------------------------------------------------------------------- page482.

[1557] Yathārūpena kho gahapati micchākammantena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpo te micchākammanto natthi . Atthi ca kho te gahapati sammākammanto . Tañca pana te sammākammantaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ. [1558] Yathārūpena kho gahapati micchāājīvena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpo te micchāājīvo natthi . Atthi ca kho te gahapati sammāājīvo . tañca pana te sammāājīvaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ. [1559] Yathārūpena kho gahapati micchāvāyāmena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpo te micchāvāyāmo natthi . Atthi ca kho te gahapati sammāvāyāmo . Tañca pana te sammāvāyāmaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ. [1560] Yathārūpāya kho gahapati micchāsatiyā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpā te micchāsati natthi . atthi ca kho te gahapati sammāsati . tañca pana te sammāsatiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.

--------------------------------------------------------------------------------------------- page483.

[1561] Yathārūpena kho gahapati micchāsamādhinā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpo te micchāsamādhi natthi . Atthi ca kho te gahapati sammāsamādhi . tañca pana te sammāsamādhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ. [1562] Yathārūpena kho gahapati micchāñāñena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpante micchāñāṇaṃ natthi . atthi ca kho te gahapati sammāñāṇaṃ . tañca pana te sammāñāṇaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ. [1563] Yathārūpāya kho gahapati micchāvimuttiyā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpā te micchāvimutti natthi . Atthi ca kho te gahapati sammāvimutti . tañca pana te sammāvimuttiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyunti. [1564] Atha kho anāthapiṇḍikassa gahapatissa ṭhānaso vedanā paṭippassambhiṃsu . atha kho anāthapiṇḍiko gahapati āyasmantañca sārīputtaṃ āyasmantañca ānandaṃ sakeneva thālipākena parivisi . Atha kho anāthapiṇḍiko gahapati āyasmantaṃ sārīputtaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi .

--------------------------------------------------------------------------------------------- page484.

Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ āyasmā sārīputto imāhi gāthāhi anumodi [1565] Yassa saddhā tathāgate acalā supatiṭṭhitā sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ. Saṅghe pasādo yassatthi ujubhūtañca dassanaṃ adaḷiddoti taṃ āhu amoghantassa jīvitaṃ. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ anuyuñjetha medhāvī saraṃ buddhānasāsananti. [1566] Atha kho āyasmā sārīputto anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. [1567] Atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca handa kutonu tvaṃ ānanda āgacchasi divādivassāti . āyasmatā bhante sārīputtena anāthapiṇḍiko gahapati iminā ca iminā ca ovādena ovaditoti . Paṇḍito ānanda sārīputto mahāpañño ānanda sārīputto yatra hi nāma cattāri sotāpattiyaṅgāni dasahākārehi vibhajissatīti.


             The Pali Tipitaka in Roman Character Volume 19 page 478-484. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9326&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9326&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1548&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=344              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1548              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8060              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8060              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]