ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [199]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā
pācīnapoṇā    pācīnapabbhārā    .   evameva   kho   bhikkhave   bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. ete dve cha dvādasa honti. 3 Yu. peyyālī tena
@vuccatīti.
     [200]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    rāgavinayapariyosānaṃ    dosavinayapariyosānaṃ   mohavinayapariyosānaṃ
.pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ  .  evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāvento    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ   bahulīkaronto   nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
     [201]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   yamunā  nadī
pācīnaninnā    pācīnapoṇā    pācīnapabbhārā    .    evameva    kho
bhikkhave bhikkhu .pe.
     [202]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .  evameva  kho  bhikkhave
bhikkhu .pe.
     [203]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [204]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī pācīnaninnā
pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [205]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yā  kācimā
mahānadiyo  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  sabbā
Tā   pācīnaninnā   pācīnapoṇā   pācīnapabbhārā   .   evameva   kho
bhikkhave bhikkhu .pe.
     [206]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī samuddaninnā
samuddapoṇā   samuddapabbhārā   .   evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
     [207]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    rāgavinayapariyosānaṃ    dosavinayapariyosānaṃ   mohavinayapariyosānaṃ
.pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .   evaṃ   kho   bhikkhave   bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ     bhāvento     ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
     [208]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave yamunā nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [209]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  aciravatī  nadī
samuddaninnā      samuddapoṇā      samuddapabbhārā     .     evameva
kho bhikkhave bhikkhu .pe.
     [210]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave sarabhū nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [211]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave mahī nadī samuddaninnā
samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe.
     [212]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yā  kācimā
mahānadiyo  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  sabbā
tā   samuddaninnā   samuddapoṇā   samuddapabbhārā   .   evameva   kho
bhikkhave   bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvento  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ      bahulīkaronto      nibbānaninno     hoti     nibbānapoṇo
nibbānapabbhāro.
     [213]  Kathañca  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāvento
ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ    bahulīkaronto    nibbānaninno    hoti
nibbānapoṇo   nibbānapabbhāro   .   idha   bhikkhave   bhikkhu  sammādiṭṭhiṃ
bhāveti    rāgavinayapariyosānaṃ    dosavinayapariyosānaṃ   mohavinayapariyosānaṃ
.pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ  .  evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaronto  nibbānaninno  hoti
nibbānapoṇo     nibbānapabbhāroti    .    rāgavinayadvādasakī    dutiyakī
samuddaninnanti.



             The Pali Tipitaka in Roman Character Volume 19 page 51-54. https://84000.org/tipitaka/read/roman_read.php?B=19&A=938              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=938              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=199&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=199              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]