ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page491.

[1580] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . atha kho nandako licchavimahāmatto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho nandakaṃ licchavimahāmattaṃ bhagavā etadavoca [1581] Catūhi kho nandaka dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano . Katamehi catūhi . idha nandaka ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . ariyakantehi sīlehi samannāgato hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi . imehi kho nandaka catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. [1582] Imehi ca pana nandaka catūhi dhammehi samannāgato ariyasāvako āyunā saṃyutto hoti dibbenapi mānusenapi vaṇṇena saṃyutto hoti dibbenapi mānusenapi sukhena saṃyutto hoti dibbenapi mānusenapi yasena saṃyutto hoti dibbenapi mānusenapi ādhipateyyena saṃyutto hoti dibbenapi mānusenapi . taṃ kho panāhaṃ nandaka nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi apica yadeva mayā sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmīti.

--------------------------------------------------------------------------------------------- page492.

[1583] Evaṃ vutte aññataro puriso nandakaṃ licchavimahāmattaṃ etadavoca nhānakālo 1- bhanteti . alandāni bhaṇe etena bāhirena nhānena alamidaṃ ajjhattaṃ nhānaṃ bhavissati yadidaṃ bhagavati pasādoti. Sarakānivaggo tatiyo. Tassuddānaṃ mahānāmena dve vuttā godhā ca sarakā duve dussīlyena ca dve vuttā 2- duve verabhayena ca licchavī dasamo vutto vaggo tena pavuccatīti. ---------- @Footnote: 1 nahānakālotipi pāṭho. 2 Ma. duve anāthapiṇḍikā.


             The Pali Tipitaka in Roman Character Volume 19 page 491-492. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9577&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9577&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1580&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=348              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1580              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]