ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1588]   Cattārīmāni   bhikkhave  devānaṃ  devapadāni  avisuddhānaṃ
sattānaṃ    visuddhiyā    apariyodātānaṃ    sattānaṃ    pariyodapanāya  .
Katamāni  cattāri  .  idha  bhikkhave  ariyasāvako  buddhe aveccappasādena
samannāgato  hoti  itipi  so  bhagavā  .pe.  satthā devamanussānaṃ buddho
bhagavāti  .  so  iti  paṭisañcikkhati  kiṃ  nu  kho  devānaṃ  devapadanti .
So   evaṃ   pajānāti  abyāpajjhaparame  khvāhaṃ  etarahi  deve  suṇāmi
na  1-  kho  panāhaṃ  kañci  2-  byābādhemi  tasaṃ vā thāvaraṃ vā addhāhaṃ
devapadadhammasamannāgato   viharāmīti   .   idaṃ   paṭhamaṃ   devānaṃ  devapadaṃ
avisuddhānaṃ      sattānaṃ      visuddhiyā     apariyodātānaṃ     sattānaṃ
pariyodapanāya   .   puna  caparaṃ  bhikkhave  ariyasāvako  dhamme  saṅghe .
Ariyakantehi     sīlehi    samannāgato    hoti    akkhaṇḍehi    .pe.
Samādhisaṃvattanikehi   .   so   iti   paṭisañcikkhati   kiṃ  nu  kho  devānaṃ
devapadanti   .   so  evaṃ  pajānāti  abyāpajjhaparame  khvāhaṃ  etarahi
@Footnote: 1 Ma. Yu. na ca kho .... 2 Ma. Yu. kiñci. evamuparipi.
Deve   suṇāmi   na   kho  panāhaṃ  kañci  byābādhemi  tasaṃ  vā  thāvaraṃ
vā    addhāhaṃ   devapadadhammasamannāgato   viharāmīti   .   idaṃ   catutthaṃ
devānaṃ    devapadaṃ    avisuddhānaṃ   sattānaṃ   visuddhiyā   apariyodātānaṃ
sattānaṃ   pariyodapanāya   .   imāni   kho   bhikkhave  cattāri  devānaṃ
devapadāni   avisuddhānaṃ   sattānaṃ   visuddhiyā   apariyodātānaṃ   sattānaṃ
pariyodapanāyāti.



             The Pali Tipitaka in Roman Character Volume 19 page 495-496. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9655              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9655              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1588&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=353              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1588              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]