ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1599]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati  kapilavatthusmiṃ
nigrodhārāme  .  atha  kho  nandiyo  sakko  yena  bhagavā  tenupasaṅkami
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Ma. payatapāṇinī.
Upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno kho nandiyo sakko bhagavantaṃ etadavoca
     [1600]   Yasseva   nu   kho   bhante   ariyasāvakassa   cattāri
sotāpattiyaṅgāni   sabbena  sabbaṃ  sabbathā  sabbaṃ  natthi  sveva  nu  kho
bhante   ariyasāvako   pamādavihārīti   vuccati   .   yassa   kho  nandiya
cattāri    sotāpattiyaṅgāni   sabbena   sabbaṃ   sabbathā   sabbaṃ   natthi
tamahaṃ    bāhiro   puthujjanapakkhe   ṭhitoti   vadāmi   .   apica   nandiya
yathā   ariyasāvako   pamādavihārī   ceva   hoti  appamādavihārī  ca  taṃ
suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   .   evaṃ   bhanteti   kho
nandiyo sakko bhagavato paccassosi. Bhagavā etadavoca
     [1601]  Kathañca  nandiya  ariyasāvako  pamādavihārī  hoti  .  idha
nandiya    ariyasāvako   buddhe   aveccappasādena   samannāgato   hoti
itipi   so   bhagavā   .pe.  satthā  devamanussānaṃ  buddho  bhagavāti .
So   tena   buddhe   aveccappasādena   santuṭṭho  na  uttariṃ  vāyamati
divā  pavivekāya  rattiyā  1-  paṭisallānāya  .  tassa  evaṃ  pamattassa
viharato  pāmujjaṃ  2-  na  hoti  pāmujje  asati pīti na hoti pītiyā asati
passaddhi   na   hoti   passaddhiyā   asati   dukkhaṃ  viharati  dukkhino  cittaṃ
na   samādhiyati   asamāhite   citte  dhammā  na  pātubhavanti  .  dhammānaṃ
apātubhāvā  pamādavihārītveva  saṅkhaṃ  3-  gacchati  .  puna  caparaṃ  nandiya
ariyasāvako   .   dhamme   saṅghe  .  ariyakantehi  sīlehi  samannāgato
@Footnote: 1 Ma. Yu. rattiṃ. evamupari. 2 Ma. sabbattha pāmojjaṃ.
Hoti    akkhaṇḍehi    .pe.    samādhisaṃvattanikehi    .    so   tehi
ariyakantehi   sīlehi   santuṭṭho   na  uttariṃ  vāyamati  divā  pavivekāya
rattiyā   paṭisallānāya   .   tassa   evaṃ  pamattassa  viharato  pāmujjaṃ
na   hoti   pāmujje   asati   pīti   na   hoti  pītiyā  asati  passaddhi
na    hoti   passaddhiyā   asati   dukkhaṃ   viharati   dukkhino   cittaṃ   na
samādhiyati   asamāhite   citte   dhammā   na   pātubhavanti   .  dhammānaṃ
apātubhāvā   pamādavihārītveva   saṅkhaṃ   gacchati   .  evaṃ  kho  nandiya
ariyasāvako pamādavihārī hoti.
     [1602]   Kathañca   nandiya  ariyasāvako  appamādavihārī  hoti .
Idha    nandiya    ariyasāvako   buddhe   aveccappasādena   samannāgato
hoti    itipi   so   bhagavā   .pe.   satthā   devamanussānaṃ   buddho
bhagavāti   .   so   tena  buddhe  aveccappasādena  asantuṭṭho  uttariṃ
vāyamati   divā   pavivekāya   rattiyā   paṭisallānāya   .  tassa  evaṃ
appamattassa    viharato    pāmujjaṃ    jāyati   pamuditassa   pīti   jāyati
pītimanassa   kāyo   passambhati   passaddhakāyo  sukhaṃ  vedayati  1-  sukhino
cittaṃ   samādhiyati   samāhite   citte   dhammā   pātubhavanti  .  dhammānaṃ
pātubhāvā   appamādavihārītveva   saṅkhaṃ   gacchati  .  puna  caparaṃ  nandiya
ariyasāvako   dhamme   saṅghe   .   ariyakantehi   sīlehi   samannāgato
hoti   akkhaṇḍehi  .pe.  samādhisaṃvattanikehi  .  so  tehi  ariyakantehi
sīlehi    asantuṭṭho    uttariṃ   vāyamati   divā   pavivekāya   rattiyā
@Footnote: 1 Ma. Yu. sabbattha vediyati.
Paṭisallānāya   .   tassa   evaṃ  appamattassa  viharato  pāmujjaṃ  jāyati
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ   vedayati   sukhino   cittaṃ   samādhiyati   samāhite   citte   dhammā
pātubhavanti    .    dhammānaṃ    pātubhāvā   appamādavihārītveva   saṅkhaṃ
gacchati. Evaṃ kho nandiya ariyasāvako appamādavihārī hotīti.
                  Puññābhisandavaggo catuttho.
                        Tassuddānaṃ
         abhisandena 1- tayo vuttā     dve devapadāni ca
         sabhāgataṃ mahānāmo               vāsī 2- kāḷi ca nandiyāti.
                     -------------
@Footnote: 1 Ma. Yu. abhisandā. 2 Ma. Yu. vassaṃ.



             The Pali Tipitaka in Roman Character Volume 19 page 499-502. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9748              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9748              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1599&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=358              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1599              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8085              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8085              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]