ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1623]   Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  aññataro  bhikkhu
sāvatthiyaṃ   vassaṃ   vuttho   kapilavatthuṃ   anuppatto   hoti  kenaci  deva
karaṇīyena   .   assosuṃ  kho  kāpilavatthavā  sakyā  aññataro  kira  1-
@Footnote: 1 Yu. kirasaddo natthi.

--------------------------------------------------------------------------------------------- page511.

Bhikkhu sāvatthiyaṃ vassaṃ vuttho kapilavatthuṃ anuppattoti . atha kho kāpilavatthavā sakyā yena so bhikkhu tenupasaṅkamiṃsu upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho kāpilavatthavā sakyā taṃ bhikkhuṃ etadavocuṃ [1624] Kacci bhante bhagavā arogo ceva balavā cāti. Arogo ceva āvuso bhagavā balavā cāti. Kacci pana bhante sārīputtamoggallānā arogā ceva balavanto cāti . sārīputtamoggallānāpi kho āvuso arogā ceva balavanto cāti . kacci pana bhante bhikkhusaṅgho arogo ca balavā cāti . bhikkhusaṅghopi kho āvuso arogo ca balavā cāti . atthi pana te bhante kiñci iminā antaravassena bhagavato sammukhā sutaṃ sammukhā paṭiggahitanti . sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ appakā te bhikkhave bhikkhū ye āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti atha kho eteva bahutarā bhikkhū ye pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā asmā lokāti. {1624.1} Aparaṃpi kho me āvuso bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ appakā te bhikkhave bhikkhū ye pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā asmā lokā atha kho eteva bahutarā

--------------------------------------------------------------------------------------------- page512.

Bhikkhū ye tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissantīti . Aparaṃpi kho me āvuso bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ appakā te bhikkhave bhikkhū ye tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti atha kho eteva bahutarā bhikkhū ye tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti.


             The Pali Tipitaka in Roman Character Volume 19 page 510-512. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9957&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9957&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1623&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=370              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1623              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8111              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8111              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]