ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1625]  Ekaṃ  samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye.
Atha  kho  dhammadinno  upāsako  pañcahi  upāsakasatehi  saddhiṃ  yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   dhammadinno   upāsako   bhagavantaṃ  etadavoca
ovadatu  no  bhante  bhagavā  anusāsatu  no  bhante  bhagavā  yaṃ  amhākaṃ
assa  dīgharattaṃ  hitāya  sukhāyāti  .  tasmā  tiha  vo  dhammadinnā  evaṃ
sikkhitabbaṃ   ye   te   suttantā   tathāgatabhāsitā   gambhīrā  gambhīratthā
lokuttarā    suññatapaṭisaṃyuttā    te    kālena    kālaṃ    upasampajja
viharissāmāti. Evañhi vo dhammadinna sikkhitabbanti.
     [1626]   Na  kho  netaṃ  bhante  sukaraṃ  amhehi  puttasambādhasayanaṃ
ajjhāvasantehi     kāsikacandanaṃ     paccanubhontehi     mālāgandhavilepanaṃ
dhārayantehi   jātarūparajataṃ   sādiyantehi   ye  suttantā  tathāgatabhāsitā
Gambhīrā    gambhīratthā    lokuttarā    suññatapaṭisaṃyuttā   te   kālena
kālaṃ   upasampajja   viharituṃ   tesanno   bhante  bhagavā  amhākaṃ  pañcasu
sikkhāpadesu   ṭhitānaṃ   uttariṃ   dhammaṃ   desetūti   .  tasmā  tiha  vo
dhammadinna    evaṃ   sikkhitabbaṃ   buddhe   aveccappasādena   samannāgatā
bhavissāma   itipi   so   bhagavā   .pe.   satthā  devamanussānaṃ  buddho
bhagavāti   .   dhamme   saṅghe   .   ariyakantehi   sīlehi  samannāgatā
bhavissāma   akkhaṇḍehi   .pe.   samādhisaṃvattanikehīti   .   evañhi  vo
dhammadinna    sikkhitabbanti    .   yānīmāni   bhante   bhagavatā   cattāri
sotāpattiyaṅgāni   desitāni   saṃvijjanti   te  dhammā  amhesu  mayaṃ  ca
tesu   dhammesu  sandissāma  .  mayañhi  bhante  buddhe  aveccappasādena
samannāgatā    itipi    so    bhagavā   .pe.   satthā   devamanussānaṃ
buddho  bhagavāti  .  dhamme  saṅghe  .  ariyakantehi  sīlehi  samannāgatā
bhavissāma    akkhaṇḍehi    .pe.    samādhisaṃvattanikehīti    .    lābhā
vo    dhammadinna    suladdhaṃ   vo   dhammadinna   sotāpattiphalaṃ   dhammadinna
tumhehi byākatanti.



             The Pali Tipitaka in Roman Character Volume 19 page 512-513. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9991              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9991              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1625&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=371              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1625              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8118              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8118              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]