ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page76.

Pañcamasikkhāpadaṃ [91] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . athakho bhagavā bhikkhū āmantesi icchāmahaṃ bhikkhave temāsaṃ paṭisalliyituṃ namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti . evaṃ bhanteti kho te bhikkhū bhagavato paṭissuṇitvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena . tena kho pana samayena sāvatthiyaṃ saṅghena katikā katā hoti icchatāvuso bhagavā temāsaṃ paṭisalliyituṃ na bhagavā kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakena yo bhagavantaṃ upasaṅkamati [1]- pācittiyaṃ desāpetabboti. [92] Athakho āyasmā upaseno vaṅgantaputto sapariso yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . athakho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca 2- kacci vo upasena khamanīyaṃ kacci yāpanīyaṃ kaccittha appakilamathena addhānaṃ āgatāti . @Footnote: 1 Ma. Yu. so . 2 Yu. Rā. ekamantaṃ nisinnaṃ kho āyasmantaṃ upasenaṃ @vaṅgantaputtaṃ bhagavā etadavoca.

--------------------------------------------------------------------------------------------- page77.

Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā appakilamathena ca mayaṃ bhante addhānaṃ āgatāti. {92.1} Tena kho pana samayena āyasmato upasenassa vaṅgantaputtassa saddhivihāriko bhikkhu bhagavato avidūre nisinno hoti . Athakho bhagavā taṃ bhikkhuṃ etadavoca manāpāni te bhikkhu paṃsukūlānīti . na kho me bhante manāpāni paṃsukūlānīti . kissa pana tvaṃ bhikkhu paṃsukūlikoti. Upajjhāyo me bhante paṃsukūliko evaṃ ahaṃpi paṃsukūlikoti. Athakho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca pāsādikā kho tyāyaṃ upasena parisā kathaṃ tvaṃ upasena parisaṃ vinesīti. {92.2} Yo maṃ bhante upasampadaṃ yācati tamahaṃ 1- evaṃ vadāmi ahaṃ kho āvuso āraññako piṇḍapātiko paṃsukūliko sace tvaṃpi āraññako bhavissasi piṇḍapātiko paṃsukūliko evāhaṃ taṃ upasampādessāmīti sace me paṭissuṇāti upasampādemi no ce me paṭissuṇāti na upasampādemi yo maṃ nissayaṃ yācati tamahaṃ 2- evaṃ vadāmi ahaṃ kho āvuso āraññako piṇḍapātiko paṃsukūliko sace tvaṃpi āraññako bhavissasi piṇḍapātiko paṃsukūliko evāhaṃ te nissayaṃ dassāmīti sace me paṭissuṇāti nissayaṃ demi no ce me paṭissuṇāti na [3]- demi evaṃ kho ahaṃ bhante parisaṃ vinemīti . sādhu sādhu upasena sādhu kho tvaṃ upasena parisaṃ @Footnote: 1-2 Yu. tāhaṃ . 3 Ma. Yu. nissayaṃ.

--------------------------------------------------------------------------------------------- page78.

Vinesi jānāsi pana tvaṃ upasena sāvatthiyaṃ 1- saṅghassa katikanti . Na kho ahaṃ bhante jānāmi sāvatthiyaṃ saṅghassa katikanti . sāvatthiyaṃ kho upasena saṅghena katikā katā icchatāvuso bhagavā temāsaṃ paṭisalliyituṃ na bhagavā kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakena yo bhagavantaṃ upasaṅkamati [2]- pācittiyaṃ desāpetabboti . paññāyissati bhante sāvatthiyaṃ saṅgho sakāya katikāya na mayaṃ appaññattaṃ paññāpessāma paññattaṃ vā na samucchindissāma yathāpaññattesu sikkhāpadesu samādāya vattissāmāti . sādhu sādhu upasena na appaññattaṃ paññāpetabbaṃ paññattaṃ vā na samucchinditabbaṃ yathāpaññattesu sikkhāpadesu samādāya vattitabbaṃ anujānāmi upasena ye te bhikkhū āraññakā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantūti. {92.3} Tena kho pana samayena sambahulā bhikkhū bahidvārakoṭṭhake ṭhitā honti mayaṃ āyasmantaṃ upasenaṃ vaṅgantaputtaṃ pācittiyaṃ desāpessāmāti . athakho āyasmā upaseno vaṅgantaputto sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . Athakho te bhikkhū āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavocuṃ jānāsi tvaṃ āvuso upasena sāvatthiyaṃ saṅghassa katikanti . Bhagavāpi maṃ āvuso evamāha jānāsi pana tvaṃ upasena sāvatthiyaṃ @Footnote: 1 Ma. Yu. sāvatthiyā. evamuparipi . 2 Ma. Yu. so.

--------------------------------------------------------------------------------------------- page79.

Saṅghassa katikanti na kho ahaṃ bhante jānāmi sāvatthiyaṃ saṅghassa katikanti sāvatthiyaṃ kho upasena saṅghena katikā katā icchatāvuso bhagavā temāsaṃ paṭisalliyituṃ na bhagavā kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakena yo bhagavantaṃ upasaṅkamati [1]- Pācittiyaṃ desāpetabboti paññāyissati bhante sāvatthiyaṃ saṅgho sakāya katikāya na mayaṃ appaññattaṃ paññāpessāma paññattaṃ vā na samucchindissāma yathāpaññattesu sikkhāpadesu samādāya vattissāmāti anuññātāvuso bhagavatā ye te bhikkhū āraññakā 2- piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantūti. {92.4} Athakho te bhikkhū saccaṃ kho āyasmā upaseno vaṅgantaputto āha na appaññattaṃ paññāpetabbaṃ paññattaṃ vā na samucchinditabbaṃ yathāpaññattesu sikkhāpadesu samādāya vattitabbanti. [93] Assosuṃ kho bhikkhū anuññātā kira bhagavatā ye te bhikkhū āraññakā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantūti . te bhagavantaṃ dassanāya 3- pihayantā 4- santhatāni ujjhitvā āraññakaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ samādiyiṃsu . Athakho bhagavā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto addasa santhatāni tahiṃ tahiṃ 5- ujjhitāni passitvāna 6- @Footnote: 1 Ma. Yu. so . 2 Ma. āraññikā. evamuparipi . 3 Ma. Yu. dassanaṃ. @4 Ma. pihentā. Yu. pihantā . 5 Ma. Yu. tahaṃ tahaṃ. evamuparipi. @6 Ma. Yu. passitvā.

--------------------------------------------------------------------------------------------- page80.

Bhikkhū āmantesi kassimāni bhikkhave santhatāni tahiṃ tahiṃ ujjhitānīti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {93.1} nisīdanasanthataṃ pana bhikkhunā kārayamānena purāṇasanthatassa sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāya . anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpeyya nissaggiyaṃ pācittiyanti. [94] Nisīdanaṃ nāma sadasaṃ vuccati . santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ . kārayamānenāti karonto vā kārāpento vā . purāṇasanthataṃ nāma sakiṃ nivatthaṃpi sakiṃ pārutaṃpi . sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāyāti thirabhāvāya vaṭṭaṃ vā caturassaṃ vā chinditvā ekadese vā santharitabbaṃ vijaṭetvā vā santharitabbaṃ . anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthinti anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ

--------------------------------------------------------------------------------------------- page81.

Navaṃ nisīdanasanthataṃ karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante nisīdanasanthataṃ anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ kārāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [95] Attanā vippakataṃ attanā pariyosāpeti nissaggiyaṃ pācittiyaṃ . attanā vippakataṃ parehi pariyosāpeti nissaggiyaṃ pācittiyaṃ . parehi vippakataṃ attanā pariyosāpeti nissaggiyaṃ pācittiyaṃ . parehi vippakataṃ parehi pariyosāpeti nissaggiyaṃ pācittiyaṃ . aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. [96] Anāpatti purāṇasanthatassa sāmantā sugatavidatthiṃ ādiyitvā karoti alabhanto thokataraṃ ādiyitvā karoti alabhanto anādiyitvā karoti aññena kataṃ paṭilabhitvā paribhuñjati vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 76-81. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1314&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1314&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=91&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=91              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4606              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4606              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]