ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Chaṭṭhasikkhāpadaṃ
     [97]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  aññatarassa
bhikkhuno   kosalesu   janapadesu   1-  sāvatthiṃ  gacchantassa  antarāmagge
eḷakalomāni   uppajjiṃsu   .   athakho   so  bhikkhu  tāni  eḷakalomāni
uttarāsaṅgena   bhaṇḍikaṃ   bandhitvā   agamāsi   .   manussā   taṃ  bhikkhuṃ
passitvā   upphaṇḍesuṃ   kittakena   te  bhante  kītāni  kittako  udayo
bhavissatīti  .  so  bhikkhu  tehi  manussehi  upphaṇḍiyamāno  maṅku ahosi.
Athakho   so   bhikkhu   sāvatthiṃ  gantvā  tāni  eḷakalomāni  ṭhitako  va
āsumbhi  .  bhikkhū  taṃ  bhikkhuṃ  evamāhaṃsu  2-  kissa  tvaṃ  āvuso imāni
eḷakalomāni  ṭhitako  va  āsumbhasīti  .  tathā  hi  panāhaṃ āvuso imesaṃ
eḷakalomānaṃ   kāraṇā   manussehi  upphaṇḍitoti  .  kīvadūrato  pana  tvaṃ
āvuso  imāni  eḷakalomāni  āharasīti 3-. Atirekatiyojanaṃ āvusoti.
Ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti vipācenti kathaṃ
hi nāma bhikkhu atirekatiyojanaṃ eḷakalomāni āharissatīti.
     {97.1}   Athakho   te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Saccaṃ   kira   tvaṃ   bhikkhu   atirekatiyojanaṃ   eḷakalomāni  āharasīti .
Saccaṃ     bhagavāti     .     vigarahi    buddho    bhagavā    kathaṃ    hi
@Footnote: 1 Ma. janapade .  2 Ma. Yu. etadavocuṃ .  3 Ma. āharīti.
Nāma   tvaṃ   moghapurisa   atirekatiyojanaṃ  eḷakalomāni  āharissasi  netaṃ
moghapurisa   appasnānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyayātha
     {97.2}   bhikkhuno   paneva   addhānamaggapaṭipannassa  eḷakalomāni
uppajjeyyuṃ   ākaṅkhamānena   bhikkhunā   paṭiggahetabbāni   paṭiggahetvā
tiyojanaparamaṃ   sahatthā   hāretabbāni  1-  asante  hārake  tato  ce
uttariṃ hareyya asantepi hārake nissaggiyaṃ pācittiyanti.
     [98]  Bhikkhuno  paneva  addhānamaggapaṭipannassāti  pathaṃ gacchantassa.
Eḷakalomāni   uppajjeyyunti   uppajjeyyuṃ   saṅghato  vā  gaṇato  vā
ñātito  vā  mittato  vā  paṃsukūlato  3-  vā  attano  vā  dhanena.
Ākaṅkhamānenāti    icchamānena    paṭiggahetabbāni   .   paṭiggahetvā
tiyojanaparamaṃ     sahatthā    hāretabbānīti    tiyojanaparamatā    sahatthā
hāretabbāni   .   asante  hāraketi  na  añño  koci  hārako  hoti
itthī  vā  puriso  vā  gahaṭṭho  vā  pabbajito  vā . Tato ce uttariṃ
hareyya    asantepi   hāraketi   paṭhamaṃ   pādaṃ   tiyojanaṃ   atikkāmeti
āpatti   dukkaṭassa   dutiyaṃ  pādaṃ  atikkāmeti  nissaggiyāni  honti  4-
antotiyojane   ṭhito   bahitiyojanaṃ   pāteti   nissaggiyāni  honti  5-
aññassa   yāne   vā   bhaṇḍe  vā  ājānantassa  pakkhipitvā  tiyojanaṃ
atikkāmeti    nissaggiyāni    honti    nissajjitabbāni   saṅghassa   vā
@Footnote: 1 Ma. haritabbāni. evamuparipi .  2 Ma. Yu. panthaṃ.
@3 Ma. Yu. paṃsukūlaṃ. evamuparipi. 4-5 Ma. Yu. nissaggiyaṃ pācittiyaṃ.
Gaṇassa   vā   puggalassa  vā  .  evañca  pana  bhikkhave  nissajjitabbāni
.pe.   imāni   me   bhante   eḷakalomāni   tiyojanaṃ   atikkāmitāni
nissaggiyāni    imānāhaṃ    saṅghassa   nissajjāmīti   .pe.   dadeyyāti
.pe. Dadeyyunti .pe. Āyasmato dammīti.
     [99]   Atirekatiyojane   atirekasaññī  tiyojanaṃ  1-  atikkāmeti
nissaggiyaṃ  pācittiyaṃ  .  atirekatiyojane vematiko tiyojanaṃ 2- atikkāmeti
nissaggiyaṃ   pācittiyaṃ   .   atirekatiyojane   ūnakasaññī   tiyojanaṃ   3-
atikkāmeti    nissaggiyaṃ    pācittiyaṃ   .   ūnakatiyojane   atirekasaññī
āpatti   dukkaṭassa   .  ūnakatiyojane  vematiko  āpatti  dukkaṭassa .
Ūnakatiyojane ūnakasaññī anāpatti.
     [100]   Anāpatti   tiyojanaṃ   harati  ūnakatiyojanaṃ  harati  tiyojanaṃ
haratipi   paccāharatipi   tiyojanaṃ   vāsādhippāyo   gantvā   tato   paraṃ
harati   acchinnaṃ   paṭilabhitvā   harati   nissaṭṭhaṃ   paṭilabhitvā  harati  aññaṃ
harāpeti katabhaṇḍaṃ harati ummattakassa ādikammikassāti.
                   Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
                           -------
@Footnote:1-2-3 Ma. Yu. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 2 page 82-84. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1432              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1432              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=97&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=97              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4657              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4657              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]