ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page82.

Chaṭṭhasikkhāpadaṃ [97] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarassa bhikkhuno kosalesu janapadesu 1- sāvatthiṃ gacchantassa antarāmagge eḷakalomāni uppajjiṃsu . athakho so bhikkhu tāni eḷakalomāni uttarāsaṅgena bhaṇḍikaṃ bandhitvā agamāsi . manussā taṃ bhikkhuṃ passitvā upphaṇḍesuṃ kittakena te bhante kītāni kittako udayo bhavissatīti . so bhikkhu tehi manussehi upphaṇḍiyamāno maṅku ahosi. Athakho so bhikkhu sāvatthiṃ gantvā tāni eḷakalomāni ṭhitako va āsumbhi . bhikkhū taṃ bhikkhuṃ evamāhaṃsu 2- kissa tvaṃ āvuso imāni eḷakalomāni ṭhitako va āsumbhasīti . tathā hi panāhaṃ āvuso imesaṃ eḷakalomānaṃ kāraṇā manussehi upphaṇḍitoti . kīvadūrato pana tvaṃ āvuso imāni eḷakalomāni āharasīti 3-. Atirekatiyojanaṃ āvusoti. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu atirekatiyojanaṃ eḷakalomāni āharissatīti. {97.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Saccaṃ kira tvaṃ bhikkhu atirekatiyojanaṃ eḷakalomāni āharasīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi @Footnote: 1 Ma. janapade . 2 Ma. Yu. etadavocuṃ . 3 Ma. āharīti.

--------------------------------------------------------------------------------------------- page83.

Nāma tvaṃ moghapurisa atirekatiyojanaṃ eḷakalomāni āharissasi netaṃ moghapurisa appasnānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyayātha {97.2} bhikkhuno paneva addhānamaggapaṭipannassa eḷakalomāni uppajjeyyuṃ ākaṅkhamānena bhikkhunā paṭiggahetabbāni paṭiggahetvā tiyojanaparamaṃ sahatthā hāretabbāni 1- asante hārake tato ce uttariṃ hareyya asantepi hārake nissaggiyaṃ pācittiyanti. [98] Bhikkhuno paneva addhānamaggapaṭipannassāti pathaṃ gacchantassa. Eḷakalomāni uppajjeyyunti uppajjeyyuṃ saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlato 3- vā attano vā dhanena. Ākaṅkhamānenāti icchamānena paṭiggahetabbāni . paṭiggahetvā tiyojanaparamaṃ sahatthā hāretabbānīti tiyojanaparamatā sahatthā hāretabbāni . asante hāraketi na añño koci hārako hoti itthī vā puriso vā gahaṭṭho vā pabbajito vā . Tato ce uttariṃ hareyya asantepi hāraketi paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti nissaggiyāni honti 4- antotiyojane ṭhito bahitiyojanaṃ pāteti nissaggiyāni honti 5- aññassa yāne vā bhaṇḍe vā ājānantassa pakkhipitvā tiyojanaṃ atikkāmeti nissaggiyāni honti nissajjitabbāni saṅghassa vā @Footnote: 1 Ma. haritabbāni. evamuparipi . 2 Ma. Yu. panthaṃ. @3 Ma. Yu. paṃsukūlaṃ. evamuparipi. 4-5 Ma. Yu. nissaggiyaṃ pācittiyaṃ.

--------------------------------------------------------------------------------------------- page84.

Gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbāni .pe. imāni me bhante eḷakalomāni tiyojanaṃ atikkāmitāni nissaggiyāni imānāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [99] Atirekatiyojane atirekasaññī tiyojanaṃ 1- atikkāmeti nissaggiyaṃ pācittiyaṃ . atirekatiyojane vematiko tiyojanaṃ 2- atikkāmeti nissaggiyaṃ pācittiyaṃ . atirekatiyojane ūnakasaññī tiyojanaṃ 3- atikkāmeti nissaggiyaṃ pācittiyaṃ . ūnakatiyojane atirekasaññī āpatti dukkaṭassa . ūnakatiyojane vematiko āpatti dukkaṭassa . Ūnakatiyojane ūnakasaññī anāpatti. [100] Anāpatti tiyojanaṃ harati ūnakatiyojanaṃ harati tiyojanaṃ haratipi paccāharatipi tiyojanaṃ vāsādhippāyo gantvā tato paraṃ harati acchinnaṃ paṭilabhitvā harati nissaṭṭhaṃ paṭilabhitvā harati aññaṃ harāpeti katabhaṇḍaṃ harati ummattakassa ādikammikassāti. Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote:1-2-3 Ma. Yu. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 82-84. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1432&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1432&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=97&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=97              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4657              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4657              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]