ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page89.

Aṭṭhamasikkhāpadaṃ [105] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā upanando sakyaputto aññatarassa kulassa kulūpako hoti niccabhattiko . Yaṃ tasmiṃ kule uppajjati khādanīyaṃ vā bhojanīyaṃ vā tato āyasmato upanandassa sakyaputtassa paṭiviso ṭhapito hoti 1- . tena kho pana samayena sāyaṃ tasmiṃ kule maṃsaṃ uppannaṃ hoti . tato āyasmato upanandassa sakyaputtassa paṭiviso ṭhapito hoti . tassa kulassa dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati maṃsaṃ me dethāti . Athakho so puriso pajāpatiṃ etadavoca ayyassa paṭivisaṃ dārakassa dehi aññaṃ cetāpetvā ayyassa dassāmāti. {105.1} Athakho āyasmā upanando sakyaputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca hiyyo kho bhante sāyaṃ maṃsaṃ uppannaṃ 2- tato ayyassa paṭiviso ṭhapito @Footnote: 1 Ma. Yu. ṭhapiyyati . 2 Ma. Yu. uppannaṃ ahosi.

--------------------------------------------------------------------------------------------- page90.

Ayaṃ bhante dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati maṃsaṃ me dethāti ayyassa paṭiviso dārakassa dinno kahāpaṇena bhante kiṃ āhariyatūti 1- . pariccatto me āvuso kahāpaṇoti . āma bhante pariccattoti. Taññeva me āvuso kahāpaṇaṃ dehīti. {105.2} Athakho so puriso āyasmato upanandassa sakyaputtassa kahāpaṇaṃ datvā ujjhāyati khīyati vipāceti yatheva mayaṃ rūpiyaṃ paṭiggaṇhāma evamevime samaṇā sakyaputtiyā rūpiyaṃ paṭiggaṇhantīti . assosuṃ kho bhikkhū tassa purissa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto rūpiyaṃ paṭiggahessatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tvaṃ upananda rūpiyaṃ paṭiggaṇhāsīti 2- . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa rūpiyaṃ paṭiggahessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {105.3} yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya nissaggiyaṃ pācittiyanti. [106] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . jātarūpaṃ nāma satthuvaṇṇo @Footnote: 1 Ma. Yu. āhariyyatūti. evamuparipi 2 sabbattha paṭiggahesīti dissati.

--------------------------------------------------------------------------------------------- page91.

Vuccati . rajataṃ nāma kahāpaṇo lohamāsako dārumāsako jatumāsako ye vohāraṃ gacchanti . uggaṇheyyāti sayaṃ gaṇhāti nissaggiyaṃ hoti 1- . uggaṇhāpeyyāti aññaṃ gaṇhāpeti nissaggiyaṃ hoti 2-. Upanikkhittaṃ vā sādideyyāti idaṃ ayyassa hotūti upanikkhittaṃ vā sādiyati nissaggiyaṃ hoti . saṅghamajjhe nissajjitabbaṃ . evañca pana bhikkhave nissajjitabbaṃ . tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante rūpiyaṃ paṭiggahesiṃ idaṃ me nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti . Nissajjitvā āpatti desetabbā. {106.1} Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Sace tattha āgacchati ārāmiko vā upāsako vā so vattabbo āvuso imaṃ jānāhīti . sace so bhaṇati iminā kiṃ āhariyatūti. Na vattabbo imaṃ vā imaṃ vā āharāti . kappiyaṃ ācikkhitabbaṃ sappi vā telaṃ vā madhu vā phāṇitaṃ vā . sace so tena parivaṭṭetvā kappiyaṃ āharati rūpiyapaṭiggāhakaṃ ṭhapetvā sabbeheva paribhuñjitabbaṃ evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha so vattabbo āvuso imaṃ chaḍḍehīti. Sace so chaḍḍeti iccetaṃ kusalaṃ no ce chaḍḍeti pañcahaṅgehi samannāgato @Footnote: 1-2 Ma. Yu. nissaggiyaṃ pācittiyaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page92.

Bhikkhu rūpiyachaḍḍako sammannitabbo yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya chaḍḍitāchaḍḍitañca jāneyya . evañca pana bhikkhave sammannitabbo . Paṭhamaṃ bhikkhu yācitabbo . yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {106.2} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. Esā ñatti. {106.3} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammati so tuṇhassa yassa nakkhamati so bhāseyya. {106.4} Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {106.5} Tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ. Sace nimittaṃ katvā pāteti āpatti dukkaṭassa. [107] Rūpiye rūpiyasaññī rūpiyaṃ paṭiggaṇhāti nissaggiyaṃ pācittiyaṃ. Rūpiye vematiko rūpiyaṃ paṭiggaṇhāti nissaggiyaṃ pācittiyaṃ . rūpiye arūpiyasaññī rūpiyaṃ paṭiggaṇhāti nissaggiyaṃ pācittiyaṃ . arūpiye rūpiyasaññī āpatti dukkaṭassa . arūpiye vematiko āpatti dukkaṭassa. Arūpiye arūpiyasaññī anāpatti. [108] Anāpatti ajjhārāme vā ajjhāvasathe vā uggahetvā

--------------------------------------------------------------------------------------------- page93.

Vā uggahāpetvā vā nikkhipati yassa bhavissati so harissatīti ummattakassa ādikammikassāti. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ -------


             The Pali Tipitaka in Roman Character Volume 2 page 89-93. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1560&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1560&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=105&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=105              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4709              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4709              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]