ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Navamasikkhāpadaṃ
     [109]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  chabbaggiyā  bhikkhū
nānappakārakaṃ    rūpiyasaṃvohāraṃ   samāpajjanti   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  samaṇā  sakyaputtiyā  nānappakārakaṃ
rūpiyasaṃvohāraṃ    samāpajjissanti    seyyathāpi   gihī   kāmabhoginoti  .
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  nānappakārakaṃ
rūpiyasaṃvohāraṃ samāpajjissantīti.
     {109.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .  saccaṃ kira
tumhe   bhikkhave   nānappakārakaṃ  rūpiyasaṃvohāraṃ  samāpajjathāti  .   saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā
nānappakārakaṃ     rūpiyasaṃvohāraṃ     samāpajjissatha    netaṃ    moghapurisā
appasannānaṃ   vā   pasādāya   pasananānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {109.2}  yo  pana  bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya
nissaggiyaṃ pācittiyanti.
     [110]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   nānappakārakaṃ   nāma  kataṃpi
Akataṃpi   katākataṃpi   .   kataṃ   nāma   sīsūpagaṃ  gīvūpagaṃ  hatthūpagaṃ  pādūpagaṃ
kaṭūpagaṃ   .   akataṃ   nāma  ghanakaṃ  vuccati  .  katākataṃ  nāma  tadubhayaṃ .
Rūpiyaṃ    nāma    satthuvaṇṇo    kahāpaṇo    lohamāsako    dārumāsako
jatumāsako   ye   vohāraṃ   gacchanti   .  samāpajjeyyāti  katena  kataṃ
cetāpeti   nissaggiyaṃ   hoti   .   katena  akataṃ  cetāpeti  nissaggiyaṃ
hoti  .  katena  katākataṃ  cetāpeti  nissaggiyaṃ  hoti  .  akatena  kataṃ
cetāpeti   nissaggiyaṃ   hoti   .  akatena  akataṃ  cetāpeti  nissaggiyaṃ
hoti   .  akatena  katākataṃ  cetāpeti  nissaggiyaṃ  hoti  .  katākatena
kataṃ   cetāpeti   nissaggiyaṃ   hoti   .   katākatena  akataṃ  cetāpeti
nissaggiyaṃ  hoti  .  katākatena  katākataṃ  cetāpeti  nissaggiyaṃ  hoti .
Saṅghamajjhe nissajjitabbaṃ.
     {110.1}  Evañca  pana  bhikkhave nissajjitabbaṃ. Tena bhikkhunā saṅghaṃ
upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā  vuḍḍhānaṃ   bhikkhūnaṃ  pāde
vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā  evamassa  vacanīyo
ahaṃ   bhante  nānappakārakaṃ  rūpiyasaṃvohāraṃ  samāpajjiṃ  idaṃ  me  nissaggiyaṃ
imāhaṃ   saṅghassa  nissajjāmīti  .  nissajjitvā  āpatti  desetabbā .
Byattena   bhikkhunā   paṭibalena  āpatti  paṭiggahetabbā  .  sace  tattha
āgacchati   ārāmiko  vā  upāsako  vā  so  vattabbo  āvuso  imaṃ
jānāhīti  .  sace  so  bhaṇati  iminā  kiṃ  āhariyatūti  .  na  vattabbo
Imaṃ  vā  imaṃ  vā  āharāti  .  kappiyaṃ  ācikkhitabbaṃ sappi vā telaṃ vā
madhu  vā  phāṇitaṃ  vā  .  sace  so  tena  parivaṭṭitvā  kappiyaṃ āharati
rūpiyacetāpakaṃ    ṭhapetvā    sabbeheva   paribhuñjitabbaṃ   .   evañcetaṃ
labhetha   iccetaṃ   kusalaṃ  no  ce  labhetha  so  vattabbo  āvuso  imaṃ
chaḍḍehīti   .   sace   so  chaḍḍeti  iccetaṃ  kusalaṃ  no  ce  chaḍḍeti
pañcahaṅgehi     samannāgato     bhikkhu     rūpiyachaḍḍako    sammannitabbo
yo   na   chandāgatiṃ   gaccheyya   na  dosāgatiṃ  gaccheyya  na  mohāgatiṃ
gaccheyya    na   bhayāgatiṃ   gaccheyya   chaḍḍitāchaḍḍitañca   jāneyya  .
Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu  yācitabbo .
Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {110.2}  suṇātu  me  bhante  saṅgho yadi saṅghassa pattakallaṃ saṅgho
itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. Esā ñatti.
     {110.3}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
rūpiyachaḍḍakaṃ   sammannati   .   yassāyasmato  khamati  itthannāmassa  bhikkhuno
rūpiyachaḍḍakassa   sammati   so  tuṇhassa  yassa  nakkhamati  so  bhāseyya .
Sammato   saṅghena   itthannāmo   bhikkhu  rūpiyachaḍḍako  .  khamati  saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {110.4}  Tena  sammatena  bhikkhunā  animittaṃ  katvā pātetabbaṃ.
Sace nimittaṃ katvā pāteti āpatti dukkaṭassa.
     [111]  Rūpiye  rūpiyasaññī  rūpiyaṃ  cetāpeti  nissaggiyaṃ pācittiyaṃ.
Rūpiye   vematiko   rūpiyaṃ   cetāpeti   nissaggiyaṃ  pācittiyaṃ  .  rūpiye
arūpiyasaññī    rūpiyaṃ    cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   arūpiye
rūpiyasaññī    rūpiyaṃ    cetāpeti    nissaggiyaṃ   pācittiyaṃ   .   arūpiye
vematiko    rūpiyaṃ    cetāpeti    nissaggiyaṃ   pācittiyaṃ   .   arūpiye
arūpiyasaññī    rūpiyaṃ    cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   arūpiye
rūpiyasaññī    āpatti    dukkaṭassa    .   arūpiye   vematiko   āpatti
dukkaṭassa. Arūpiye arūpiyasaññī anāpatti.
     [112] Anāpatti ummattakassa ādikammikassāti.
                   Navamasikkhāpadaṃ niṭṭhitaṃ.
                            -------



             The Pali Tipitaka in Roman Character Volume 2 page 94-97. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1643              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1643              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=109&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=109              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4909              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4909              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]