ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page94.

Navamasikkhāpadaṃ [109] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissanti seyyathāpi gihī kāmabhoginoti . Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissantīti. {109.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tumhe bhikkhave nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasananānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {109.2} yo pana bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya nissaggiyaṃ pācittiyanti. [110] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . nānappakārakaṃ nāma kataṃpi

--------------------------------------------------------------------------------------------- page95.

Akataṃpi katākataṃpi . kataṃ nāma sīsūpagaṃ gīvūpagaṃ hatthūpagaṃ pādūpagaṃ kaṭūpagaṃ . akataṃ nāma ghanakaṃ vuccati . katākataṃ nāma tadubhayaṃ . Rūpiyaṃ nāma satthuvaṇṇo kahāpaṇo lohamāsako dārumāsako jatumāsako ye vohāraṃ gacchanti . samāpajjeyyāti katena kataṃ cetāpeti nissaggiyaṃ hoti . katena akataṃ cetāpeti nissaggiyaṃ hoti . katena katākataṃ cetāpeti nissaggiyaṃ hoti . akatena kataṃ cetāpeti nissaggiyaṃ hoti . akatena akataṃ cetāpeti nissaggiyaṃ hoti . akatena katākataṃ cetāpeti nissaggiyaṃ hoti . katākatena kataṃ cetāpeti nissaggiyaṃ hoti . katākatena akataṃ cetāpeti nissaggiyaṃ hoti . katākatena katākataṃ cetāpeti nissaggiyaṃ hoti . Saṅghamajjhe nissajjitabbaṃ. {110.1} Evañca pana bhikkhave nissajjitabbaṃ. Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃ idaṃ me nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti . nissajjitvā āpatti desetabbā . Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā . sace tattha āgacchati ārāmiko vā upāsako vā so vattabbo āvuso imaṃ jānāhīti . sace so bhaṇati iminā kiṃ āhariyatūti . na vattabbo

--------------------------------------------------------------------------------------------- page96.

Imaṃ vā imaṃ vā āharāti . kappiyaṃ ācikkhitabbaṃ sappi vā telaṃ vā madhu vā phāṇitaṃ vā . sace so tena parivaṭṭitvā kappiyaṃ āharati rūpiyacetāpakaṃ ṭhapetvā sabbeheva paribhuñjitabbaṃ . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha so vattabbo āvuso imaṃ chaḍḍehīti . sace so chaḍḍeti iccetaṃ kusalaṃ no ce chaḍḍeti pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya chaḍḍitāchaḍḍitañca jāneyya . Evañca pana bhikkhave sammannitabbo . paṭhamaṃ bhikkhu yācitabbo . Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {110.2} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. Esā ñatti. {110.3} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammati so tuṇhassa yassa nakkhamati so bhāseyya . Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {110.4} Tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ. Sace nimittaṃ katvā pāteti āpatti dukkaṭassa. [111] Rūpiye rūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.

--------------------------------------------------------------------------------------------- page97.

Rūpiye vematiko rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . rūpiye arūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . arūpiye rūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . arūpiye vematiko rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . arūpiye arūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . arūpiye rūpiyasaññī āpatti dukkaṭassa . arūpiye vematiko āpatti dukkaṭassa. Arūpiye arūpiyasaññī anāpatti. [112] Anāpatti ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 94-97. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1643&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1643&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=109&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=109              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4909              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4909              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]