ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Dasamasikkhāpadaṃ
     [169]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sāvatthiyaṃ
aññatarassa   pūgassa   saṅghassa   sacīvarabhattaṃ   paṭiyattaṃ   hoti  bhojetvā
cīvarena   acchādessāmāti   .   athakho   chabbaggiyā  bhikkhū  yena  so
pūgo   tenupasaṅkamiṃsu   upasaṅkamitvā   taṃ   pūgaṃ   etadavocuṃ  dethāvuso
amhākaṃ   imāni   cīvarānīti   .   na   mayaṃ   bhante  dassāma  amhākaṃ
saṅghassa    anuvassaṃ    sacīvarabhikkhā    paññattāti    .   bahū   āvuso
saṅghassa   dāyakā   bahū   saṅghassa  bhattā  mayaṃ  tumhe  nissāya  tumhe
sampassantā   idha   viharāma   tumhe   ce   amhākaṃ   na  dassatha  atha
kocarahi amhākaṃ dassati dethāvuso amhākaṃ imāni cīvarānīti.
     {169.1}   Athakho  so  pūgo  chabbaggiyehi  bhikkhūhi  nippīḷiyamāno
yathāpaṭiyattaṃ    cīvaraṃ    chabbaggiyānaṃ   bhikkhūnaṃ   datvā   saṅghaṃ   bhattena
parivisi   .   ye   te   bhikkhū   jānanti  saṅghassa  sacīvarabhattaṃ  paṭiyattaṃ
na    ca   jānanti   chabbaggiyānaṃ   bhikkhūnaṃ   dinnanti   te   evamāhaṃsu
oṇojetha   āvuso   saṅghassa   cīvaranti  .  natthi  bhante  yathāpaṭiyattaṃ
cīvaraṃ   ayyā   chabbaggiyā   attano  pariṇāmesunti  .  ye  te  bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
chabbaggiyā     bhikkhū     jānaṃ    saṅghikaṃ    lābhaṃ    pariṇataṃ    attano
Pariṇāmessantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ.
Saccaṃ   kira   tumhe   bhikkhave   jānaṃ   saṅghikaṃ   lābhaṃ  pariṇataṃ  attano
pariṇāmethāti   .   saccaṃ   bhagavāti   .   vigarahi   buddho  bhagavā  kathaṃ
hi   nāma   tumhe   moghapurisā   jānaṃ   saṅghikaṃ  lābhaṃ  pariṇataṃ  attano
pariṇāmessatha    netaṃ    moghapurisā    appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {169.2}   yo  pana  bhikkhu  jānaṃ  saṅghikaṃ  lābhaṃ  pariṇataṃ  attano
pariṇāmeyya nissaggiyaṃ pācittiyanti.
     [170]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  jānāti  nāma  sāmaṃ  vā  jānāti aññe
vā  tassa  ārocenti  so  vā  āroceti. Saṅghikaṃ nāma saṅghassa dinnaṃ
hoti   pariccattaṃ   .   lābho   nāma  cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārā   antamaso   cuṇṇapiṇḍopi   dantakaṭṭhaṃpi  dasikasuttaṃpi .
Pariṇataṃ   nāma   dassāma  karissāmāti  vācā  bhinnā  hoti  .  attano
pariṇāmeti  payoge  dukkaṭaṃ  .  paṭilābhena  nissaggiyaṃ  hoti  nissajjitabbaṃ
saṅghassa   vā   gaṇassa   vā  puggalassa  vā  .  evañca  pana  bhikkhave
nissajjitabbaṃ   .pe.   idaṃ   me   bhante   jānaṃ  saṅghikaṃ  lābhaṃ  pariṇataṃ
attano     pariṇāmitaṃ    nissaggiyaṃ    imāhaṃ    saṅghassa    nissajjāmīti
.pe.   dadeyyāti   .pe.   dadeyyunti  .pe.  āyasmato  dammīti .
Pariṇate   pariṇatasaññī   attano   pariṇāmeti   nissaggiyaṃ   pācittiyaṃ  .
Pariṇate    vematiko    attano   pariṇāmeti   āpatti   dukkaṭassa  .
Pariṇate   apariṇatasaññī   attano   pariṇāmeti   anāpatti   .   saṅghassa
pariṇataṃ    aññasaṅghassa    vā    cetiyassa   vā   pariṇāmeti   āpatti
dukkaṭassa   .   cetiyassa   pariṇataṃ   aññacetiyassa   vā   saṅghassa  vā
gaṇassa    vā   puggalassa   vā   pariṇāmeti   āpatti   dukkaṭassa  .
Puggalassa   pariṇataṃ   aññapuggalassa   vā   saṅghassa   vā   gaṇassa   vā
cetiyassa    vā    pariṇāmeti    āpatti    dukkaṭassa   .   apariṇate
pariṇatasaññī    āpatti   dukkaṭassa   .   apariṇate   vematiko   āpatti
dukkaṭassa. Apariṇate apariṇatasaññī anāpatti.
     [171]   Anāpatti   kattha   demāti  pucchiyamāno  yattha  tumhākaṃ
deyyadhammo  paribhogaṃ  vā  labheyya  paṭisaṅkhāraṃ  vā  labheyya  ciraṭṭhitiko
vā   assa   yattha   vā   pana   tumhākaṃ  cittaṃ  pasīdati  tattha  dethāti
bhaṇati ummattakassa ādikammikassāti.
                   Dasamasikkhāpadaṃ niṭṭhitaṃ.
                    Pattavaggo tatiyo.
                            -------
                        Tassuddānaṃ
        dve ca pattāni bhesajjaṃ     vassikā dānapañcamaṃ
        sāmaṃ vāyāpanācceko 1-   sāsaṅkaṃ saṅghikena cāti.
@Footnote: 1 Ma. Yu. vāyāpanacceko.



             The Pali Tipitaka in Roman Character Volume 2 page 149-151. https://84000.org/tipitaka/read/roman_read.php?B=2&A=2634              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=2634              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=169&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=169              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5897              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5897              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]