ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Tatiyasikkhāpadaṃ
     [32]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  aññatarassa
bhikkhuno    akālacīvaraṃ   uppannaṃ   hoti   tassa   taṃ   cīvaraṃ   kayiramānaṃ
nappahoti   .   athakho   so   bhikkhu   taṃ  cīvaraṃ  ussāpetvā  punappunaṃ
vimajjati   .   addasā   kho   bhagavā   senāsanacārikaṃ  āhiṇḍanto  taṃ
bhikkhuṃ   taṃ   cīvaraṃ   ussāpetvā   punappunaṃ   vimajjantaṃ   disvāna  yena
so   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ  etadavoca  kissa
tvaṃ   bhikkhu   imaṃ   cīvaraṃ   ussāpetvā   punappunaṃ   vimajjasīti  .  idaṃ
me    bhante    akālacīvaraṃ   uppannaṃ   kayiramānaṃ   nappahoti   tenāhaṃ
imaṃ   cīvaraṃ   ussāpetvā   punappunaṃ   vimajjāmīti   .  atthi  pana  te
bhikkhu   cīvarapaccāsāti   .   atthi  bhagavāti  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi   bhikkhave   akālacīvaraṃ   paṭiggahetvā   cīvarapaccāsāya   1-
nikkhipitunti.
     [33]  Tena  kho  pana  samayena  bhikkhū bhagavatā anuññātaṃ akālacīvaraṃ
paṭiggahetvā    cīvarapaccāsāya    2-    nikkhipitunti   akālacīvaraṃ   3-
@Footnote: 1-2 Ma. Yu. cīvarapaccāsā .  3 Ma. Yu. akālacīvarāni.
Paṭiggahetvā   atirekamāsaṃ   nikkhipanti   .   tāni   cīvarāni  cīvaravaṃse
bhaṇḍikābaddhāni    tiṭṭhanti    .   addasā   kho   āyasmā   ānando
senāsanacārikaṃ   āhiṇḍanto   tāni   cīvarāni  cīvaravaṃse  bhaṇḍikābaddhāni
ṭhitāni   1-   disvāna   bhikkhū   āmantesi  kassimāni  āvuso  cīvarāni
cīvaravaṃse   bhaṇḍikābaddhāni   tiṭṭhantīti  .  amhākaṃ  āvuso  imāni  2-
akālacīvarāni   cīvarapaccāsāya   3-   nikkhittānīti  .  kīvaciraṃ  panāvuso
imāni   cīvarāni   nikkhittānīti  .  atirekamāsaṃ  āvusoti  .  āyasmā
ānando   ujjhāyati   khīyati  vipāceti  kathaṃ  hi  nāma  bhikkhū  akālacīvaraṃ
paṭiggahetvā atirekamāsaṃ nikkhipissantīti.
     {33.1}   Athakho  āyasmā  ānando  [4]-  bhagavato  etamatthaṃ
ārocesi  .  athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū  akālacīvaraṃ
paṭiggahetvā   atirekamāsaṃ   nikkhipantīti   .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ   hi   nāma  te  bhikkhave  moghapurisā  akālacīvaraṃ
paṭiggahetvā   atirekamāsaṃ   nikkhipissanti   netaṃ   bhikkhave  appasannānaṃ
vā  pasādāya  pasannānaṃ  vā  bhiyyobhāvāya  .pe.  evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {33.2}  niṭṭhitacīvarasmiṃ  bhikkhunā  ubbhatasmiṃ  kaṭhine  bhikkhuno paneva
akālacīvaraṃ    uppajjeyya    ākaṅkhamānena    bhikkhunā    paṭiggahetabbaṃ
paṭiggahetvā   khippameva  kāretabbaṃ  no  cassa  pāripūri  māsaparamantena
@Footnote: 1 Ma. Yu. tiṭṭhante .  2 Ma. ayaṃ pāṭho natthi .  3 Ma. Yu. cīvarapaccāsā.
@4 Ma. te bhikkhū anekapariyāyena vigarahitvā.
Bhikkhunā   taṃ   cīvaraṃ   nikkhipitabbaṃ  ūnassa  pāripūriyā  satiyā  paccāsāya
tato   ce   uttariṃ   1-   nikkhipeyya   satiyāpi  paccāsāya  nissaggiyaṃ
pācittiyanti.
     [34]  Niṭṭhitacīvarasmiṃ  bhikkhunāti  bhikkhuno  cīvaraṃ  kataṃ vā hoti naṭṭhaṃ
vā   vinaṭṭhaṃ   vā  daḍḍhaṃ  vā  cīvarāsā  vā  upacchinnā  .  ubbhatasmiṃ
kaṭhineti    aṭṭhannaṃ   mātikānaṃ   aññatarāya   mātikāya   ubbhataṃ   hoti
saṅghena  vā  antarā  ubbhataṃ  hoti  .  akālacīvaraṃ nāma anatthate kaṭhine
ekādasamāse   uppannaṃ   atthate  kaṭhine  sattamāse  uppannaṃ  kālepi
ādissa   dinnaṃ  etaṃ  akālacīvaraṃ  nāma  .  uppajjeyyāti  uppajjeyya
saṅghato  vā  gaṇato  vā  ñātito  vā  mittato  vā  paṃsukūlato 2- vā
attano vā dhanena.
     [35]    Ākaṅkhamānenāti    icchamānena    paṭiggahetabbaṃ   .
Paṭiggahetvā khippameva kāretabbanti dasāhā kāretabbaṃ.
     [36]  No  cassa  pāripūrīti  kayiramānaṃ  nappahoti. Māsaparamantena
bhikkhunā   taṃ   cīvaraṃ   nikkhipitabbanti  māsaparamatā  nikkhipitabbaṃ  .  ūnassa
pāripūriyāti   ūnassa   pāripūratthāya  .  satiyā  paccāsāyāti  paccāsā
hoti  saṅghato  vā  gaṇato  vā  ñātito  vā  mittato vā paṃsukūlato 3-
vā attano vā dhanena.
     [37]   Tato   ce   uttariṃ   nikkhipeyya  satiyāpi  paccāsāyāti
@Footnote: 1 Ma. uttari. evamuparipi .  2-3 Ma. Yu. paṃsukulaṃ.
Tadahuppanne   mūlacīvare  paccāsācīvaraṃ  uppajjati  dasāhā  kāretabbaṃ .
Dvīhuppanne  mūlacīvare ... Tīhuppanne mūlacīvare ... Catūhuppanne mūlacīvare
... Pañcāhuppanne mūlacīvare ... Chāhuppanne mūlacīvare ... Sattāhuppanne
mūlacīvare  ...  aṭṭhāhuppanne mūlacīvare ... Navāhuppanne mūlacīvare ...
Dasāhuppanne  mūlacīvare  ... Paccāsācīvaraṃ uppajjati dasāhā kāretabbaṃ.
Ekādase uppanne mūlacīvare ... Dvādase uppanne mūlacīvare ... Terase
uppanne mūlacīvare ... Cuddase uppanne mūlacīvare ... Paṇṇarase uppanne
mūlacīvare ... Soḷase uppanne mūlacīvare ... Sattarase uppanne mūlacīvare ...
Aṭṭhārase uppanne mūlacīvare ... Ekūnavīse uppanne mūlacīvare ... Vīse
uppanne   mūlacīvare   paccāsācīvaraṃ   uppajjati  dasāhā  kāretabbaṃ .
Ekavīse    uppanne    mūlacīvare   paccāsācīvaraṃ   uppajjati   navāhā
kāretabbaṃ   .   dvāvīse  uppanne  mūlacīvare  paccāsācīvaraṃ  uppajjati
aṭṭhāhā   kāretabbaṃ  .  tevīse  uppanne  mūlacīvare  ...  sattāhā
kāretabbaṃ  .  catuvīse  uppanne  mūlacīvare  ...  chāhā  kāretabbaṃ.
Pañcavīse   uppanne  mūlacīvare  ...  pañcāhā  kāretabbaṃ  .  chabbīse
uppanne   mūlacīvare   ...  catūhā  kāretabbaṃ  .  sattavīse  uppanne
mūlacīvare  ... Tīhā kāretabbaṃ. Aṭṭhavīse uppanne mūlacīvare ... Dvīhā
kāretabbaṃ   .  ekūnatiṃse  uppanne  mūlacīvare  paccāsācīvaraṃ  uppajjati
ekāhaṃ   kāretabbaṃ   .   tiṃse   uppanne   mūlacīvare   paccāsācīvaraṃ
Uppajjati    tadaheva    adhiṭṭhātabbaṃ    vikappetabbaṃ   vissajjetabbaṃ  .
No  ce  adhiṭṭhaheyya  vā  vikappeyya  vā  vissajjeyya  vā  ekatiṃse
aruṇuggamane   nissaggiyaṃ   hoti   nissajjitabbaṃ  saṅghassa  vā  gaṇassa  vā
puggalassa   vā   .   evañca   pana  bhikkhave  nissajjitabbaṃ  .pe.  idaṃ
me   bhante   akālacīvaraṃ   māsātikkantaṃ   nissaggiyaṃ   imāhaṃ   saṅghassa
nissajjāmīti   .pe.   dadeyyāti  .pe.  dadeyyunti  .pe.  āyasmato
dammīti.
     [38]   Visabhāge   uppanne   mūlacīvare  paccāsācīvaraṃ  uppajjati
rattiyo ca sesā honti na akāmā kāretabbaṃ.
     [39]   Māsātikkante   atikkantasaññī   nissaggiyaṃ   pācittiyaṃ .
Māsātikkante    vematiko   nissaggiyaṃ   pācittiyaṃ   .   māsātikkante
anatikkantasaññī    nissaggiyaṃ    pācittiyaṃ   .   anadhiṭṭhite   adhiṭṭhitasaññī
avikkappite     vikappitasaññī    avissajjite    vissajjitasaññī    anaṭṭhe
naṭṭhasaññī    avinaṭṭhe    vinaṭṭhasaññī    adaḍḍhe    daḍḍhasaññī   avilutte
viluttasaññī nissaggiyaṃ pācittiyaṃ.
     [40]    Nissaggiyaṃ    cīvaraṃ   anissajjitvā   paribhuñjati   āpatti
dukkaṭassa   .   māsānatikkante   atikkantasaññī   āpatti  dukkaṭassa .
Māsānatikkante   vematiko   āpatti   dukkaṭassa   .   māsānatikkante
anatikkantasaññī anāpatti.
     [41]   Anāpatti   antomāse   adhiṭṭheti  vikappeti  vissajjeti
Nassati    vinassati    dayhati    acchinditvā    gaṇhāti   1-   vissāsaṃ
gaṇhāti 2- ummattakassa ādikammikassāti.
                    Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                        -------
@Footnote: 1-2 Ma. Yu. gaṇhanti.



             The Pali Tipitaka in Roman Character Volume 2 page 17-22. https://84000.org/tipitaka/read/roman_read.php?B=2&A=298              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=298              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=32&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=32              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3866              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3866              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]