ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page183.

Tatiyasikkhāpadaṃ [255] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharanti imassa sutvā amussa akkhāyanti imassa bhedāya amussa sutvā imassa akkhāyanti amussa bhedāya tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharissanti imassa sutvā amussa akkhāyissanti imassa bhedāya amussa sutvā imassa akkhāyissanti amussa bhedāya tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantīti. {255.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira tumhe bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharatha imassa sutvā amussa akkhāyatha imassa bhedāya amussa sutvā imassa akkhāyatha amussa bhedāya tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantīti .

--------------------------------------------------------------------------------------------- page184.

Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharissatha imassa sutvā amussa akkhāyissatha imassa bhedāya amussa sutvā imassa akkhāyissatha amussa bhedāya tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {255.2} bhikkhupesuññe pācittiyanti. [256] Pesuññaṃ nāma dvīhākārehi pesuññaṃ hoti piyakamyassa vā bhedādhippāyassa vā . dasahi ākārehi pesuññaṃ upasaṃharati jātitopi nāmatopi gottatopi kammatopi sippatopi ābādhatopi liṅgatopi kilesatopi āpattitopi akkosatopi . jāti nāma dve jātiyo hīnā ca jāti ukkaṭṭhā ca jāti . hīnā nāma jāti caṇḍālajāti veṇajāti nesādajāti rathakārajāti pukkusajāti esā hīnā nāma jāti . ukkaṭṭhā nāma jāti khattiyajāti brāhmaṇajāti esā ukkaṭṭhā nāma jāti .pe. akkoso nāma dve akkosā hīno ca akkoso ukkaṭṭho ca akkoso . Hīno nāma akkoso oṭṭhosi meṇḍosi goṇosi gadrabhosi tiracchānagatosi nerayikosi natthi tuyhaṃ sugati duggatiyeva tuyhaṃ pāṭikaṅkhāti yakārena vā bhakārena vā kāṭakoṭacikāya vā

--------------------------------------------------------------------------------------------- page185.

Eso hīno nāma akkoso . ukkaṭṭho nāma akkoso paṇḍitosi byattosi medhāvīsi bahussutosi dhammakathikosi natthi tuyhaṃ duggati sugatiyeva tuyhaṃ pāṭikaṅkhāti eso ukkaṭṭho nāma akkoso. [257] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ caṇḍālo veṇo nesādo rathakāro pukkusoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [258] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ khattiyo brāhmaṇoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [259] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ avakaṇṇako javakaṇṇako dhaniṭṭhako saviṭṭhako kulavaḍḍhakoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [260] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ buddharakkhito dhammarakkhito saṅgharakkhitoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [261] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ kosiyo bhāradvājoti bhaṇatīti āpatti vācāya vācāya pācittiyassa.

--------------------------------------------------------------------------------------------- page186.

[262] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ gotamo moggallāno kaccāyano vāseṭṭhoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [263] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ koṭṭhako pupphachaḍḍakoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [264] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ kasako vāṇijo gorakkhoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [265] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ naḷakāro kumbhakāro pesakāro cammakāro nahāpitoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [266] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ muddhiko gaṇako lekhakoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [267] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ kuṭṭhiko gaṇḍiko kilāsiko sosiko apamārikoti bhaṇatīti āpatti vācāya vācāya pācittiyassa.

--------------------------------------------------------------------------------------------- page187.

[268] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ madhumehikoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [269] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ atidīgho atirasso atikaṇho accodātoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [270] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ nātidīgho nātirasso nātikaṇho nāccodātoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [271] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ rāgapariyuṭṭhito dosapariyuṭṭhito mohapariyuṭṭhitoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [272] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ vītarāgo vītadoso vītamohoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [273] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ pārājikaṃ ajjhāpanno saṅghādisesaṃ ajjhāpanno thullaccayaṃ ajjhāpanno pācittiyaṃ

--------------------------------------------------------------------------------------------- page188.

Ajjhāpanno pāṭidesanīyaṃ ajjhāpanno dukkaṭaṃ ajjhāpanno dubbhāsitaṃ ajjhāpannoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [274] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ sotāpannoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [275] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ oṭṭho meṇḍo goṇo gadrabho tiracchānagato nerayiko natthi tassa sugati duggatiyeva tassa pāṭikaṅkhāti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [276] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ paṇḍito byatto medhāvī bahussuto dhammakathiko natthi tassa duggati sugatiyeva tassa pāṭikaṅkhāti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [277] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo santi idhekacce caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti āpatti vācāya vācāya dukkaṭassa. [278] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo santi idhekacce khattiyā brāhmaṇāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti

--------------------------------------------------------------------------------------------- page189.

Āpatti vācāya vācāya dukkaṭassa .pe. [279] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo santi idhekacce paṇḍitā byattā medhāvino bahussutā dhammakathikā natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti āpatti vācāya vācāya dukkaṭassa. [280] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo ye nūna caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti āpatti vācāya vācāya dukkaṭassa .pe. upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo ye nūna paṇḍitā byattā medhāvino bahussutā dhammakathikā natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti āpatti vācāya vācāya dukkaṭassa. [281] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti āpatti vācāya vācāya dukkaṭassa .pe. upasampanno upasampannassa sutvā upasampannassa pesuññaṃ

--------------------------------------------------------------------------------------------- page190.

Upasaṃharati itthannāmo na mayaṃ paṇḍitā byattā medhāvino bahussutā dhammakathikā natthi amhākaṃ duggati sugatiyeva amhākaṃ pāṭikaṅkhāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti āpatti vācāya vācāya dukkaṭassa. [282] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati āpatti vācāya vācāya pācittiyassa . Upasampanno upasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa . upasampanno anupasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa . Upasampanno anupasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa. [283] Anāpatti napiyakamyassa nabhedādhippāyassa ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 183-190. https://84000.org/tipitaka/read/roman_read.php?B=2&A=3270&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=3270&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=255&items=29              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=255              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6092              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6092              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]