ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page194.

Pañcamasikkhāpadaṃ [289] Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye . tena kho pana samayena upāsakā ārāmaṃ āgacchanti dhammassavanāya . dhamme bhāsite therā bhikkhū yathāvihāraṃ gacchanti . Navakā bhikkhū tattheva upaṭṭhānasālāyaṃ upāsakehi saddhiṃ muṭṭhassatī asampajānā naggā vikujjamānā 1- kākacchamānā seyyaṃ kappenti. Upāsakā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhaddantā muṭṭhassatī asampajānā naggā vikujjamānā kākacchamānā seyyaṃ kappessantīti . assosuṃ kho bhikkhū tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū anupasampannena saha seyyaṃ kappessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira bhikkhave bhikkhū anupasampannena saha seyyaṃ kappentīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā anupasampannena saha seyyaṃ kappessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {289.1} yo pana bhikkhu anupasampannena saha seyyaṃ kappeyya pācittiyanti. {289.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. @Footnote: 1 Ma. vikūjamānā. evamuparipi.

--------------------------------------------------------------------------------------------- page195.

[290] Athakho bhagavā āḷaviyaṃ yathābhirantaṃ viharitvā yena kosambī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena kosambī tadavasari. Tatra sudaṃ bhagavā kosambiyaṃ viharati badarikārāme . bhikkhū āyasmantaṃ rāhulaṃ etadavocuṃ bhagavatā āvuso rāhula sikkhāpadaṃ paññattaṃ na anupasampannena saha seyyā kappetabbāti seyyaṃ āvuso rāhula jānāhīti . athakho āyasmā rāhulo seyyaṃ alabhamāno vaccakuṭiyā seyyaṃ kappesi . athakho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya yena vaccakuṭī tenupasaṅkami upasaṅkamitvā ukkāsi . āyasmāpi rāhulo ukkāsi . ko etthāti . Ahaṃ bhagavā rāhuloti. Kissa tvaṃ rāhula idha nipannosīti 1- . athakho āyasmā rāhulo bhagavato etamatthaṃ ārocesi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave anupasampannena dvirattatirattaṃ saha seyyaṃ kappetuṃ . evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {290.1} yo pana bhikkhu anupasampannena uttaridvirattatirattaṃ saha seyyaṃ kappeyya pācittiyanti. [291] Yo panāti yo yādiso .pe. bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . anupasampanno nāma bhikkhuṃ ṭhapetvā avaseso anupasampanno nāma . Uttaridvirattatirattanti @Footnote: 1 Ma. Yu. nisinnosīti.

--------------------------------------------------------------------------------------------- page196.

Atirekadvirattatirattaṃ . sahāti ekato . seyyā nāma sabbacchannā sabbaparicchannā yebhuyyenacchannā yebhuyyena paricchannā . seyyaṃ kappeyyāti catutthe divase atthaṅgate suriye anupasampanne nipanne bhikkhu nipajjati āpatti pācittiyassa . bhikkhu nipanne anupasampanno nipajjati āpatti pācittiyassa . ubho vā nipajjanti āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa. [292] Anupasampanne anupasampannasaññī uttaridvirattatirattaṃ saha seyyaṃ kappeti āpatti pācittiyassa . anupasampanne vematiko uttaridvirattatirattaṃ saha seyyaṃ kappeti āpatti pācittiyassa . Anupasampanne upasampannasaññī uttaridvirattatirattaṃ saha seyyaṃ kappeti āpatti pācittiyassa . upaḍḍhacchanne upaḍḍhaparicchanne āpatti dukkaṭassa . upasampanne anupasampannasaññī āpatti dukkaṭassa . upasampanne vematiko āpatti dukkaṭassa . upasampanne upasampannasaññī anāpatti. [293] Anāpatti dve tisso rattiyo vasati ūnakadvetisso rattiyo vasati dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkhamitvā puna vasati sabbacchanne sabbaaparicchanne sabbaparicchanne sabbaacchanne yebhuyyena acchanne yebhuyyena aparicchanne anupasampanne nipanne bhikkhu nisīdati bhikkhu nipanne anupasampanno

--------------------------------------------------------------------------------------------- page197.

Nisīdati ubho vā nisīdanti ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 194-197. https://84000.org/tipitaka/read/roman_read.php?B=2&A=3468&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=3468&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=289&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=289              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6201              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6201              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]