ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page198.

Chaṭṭhasikkhāpadaṃ [294] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā anuruddho kosalesu janapadesu 1- sāvatthiṃ gacchanto sāyaṃ aññataraṃ gāmaṃ upagacchi . tena kho pana samayena tasmiṃ gāme aññatarissā itthiyā āvasathāgāraṃ paññattaṃ hoti . athakho āyasmā anuruddho yena sā itthī tenupasaṅkami upasaṅkamitvā taṃ itthiṃ etadavoca sace te bhagini agaru vaseyyāmi ekarattiṃ 2- āvasathāgāreti . Vaseyyātha bhanteti . aññepi addhikā yena sā itthī tenupasaṅkamiṃsu upasaṅkamitvā taṃ itthiṃ etadavocuṃ sace te ayye agaru vaseyyāma ekarattiṃ āvasathāgāreti . eso kho ayyo samaṇo paṭhamaṃ upagato sace so anujānāti vaseyyāthāti. {294.1} Athakho te addhikā yenāyasmā anuruddho tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ sace te bhante agaru vaseyyāma ekarattiṃ āvasathāgāreti . vaseyyātha āvusoti . Athakho sā itthī āyasmante anuruddhe saha dassanena paṭibaddhacittā ahosi . athakho sā itthī yenāyasmā anuruddho tenupasaṅkami upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavoca ayyo bhante imehi manussehi ākiṇṇo na phāsu viharissati sādhāhaṃ bhante @Footnote: 1 Ma. janapade. sabbattha īdisameva . 2 Ma. vaseyyāma ekarattaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page199.

Ayyassa mañcakaṃ abbhantaraṃ paññāpeyyanti . adhivāsesi kho āyasmā anuruddho tuṇhībhāvena . athakho sā itthī āyasmato anuruddhassa sāmaṃ 1- mañcakaṃ abbhantaraṃ paññāpetvā alaṅkatapaṭiyattā gandhagandhinī yenāyasmā anuruddho tenupasaṅkami upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavoca ayyo bhante abhirūpo dassanīyo pāsādiko ahañcamhi abhirūpā dassanīyā pāsādikā sādhāhaṃ bhante ayyassa pajāpatī bhaveyyanti . evaṃ vutte āyasmā anuruddho tuṇhī ahosi . dutiyampi kho .pe. tatiyampi kho sā atthī āyasmantaṃ anuruddhaṃ etadavoca ayyo bhante abhirūpo dassanīyo pāsādiko ahañcamhi abhirūpā dassanīyā pāsādikā sādhu bhante ayyo mañceva sampaṭicchatu 2- sabbañca sāpateyyanti. Tatiyampi kho āyasmā anuruddho tuṇhī ahosi. {294.2} Athakho sā itthī sāṭakaṃ nikkhipitvā āyasmato anuruddhassa purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyaṃpi kappeti . Athakho āyasmā anuruddho indriyāni okkhipitvā taṃ itthiṃ neva olokesi napi ālapi . athakho sā itthī acchariyaṃ vata bho abbhūtaṃ vata bho bahū me manussā satenapi sahassenapi pahīṇanti ayaṃ pana samaṇo mayā sāmaṃ yāciyamāno na icchati mañceva sampaṭicchituṃ 3- sabbañca sāpateyyanti sāṭakaṃ nivāsetvā āyasmato anuruddhassa pādesu @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. Yu. paṭicchatu . 3 Ma. Yu. paṭicchituṃ.

--------------------------------------------------------------------------------------------- page200.

Sirasā nipatitvā āyasmantaṃ anuruddhaṃ etadavoca accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yāhaṃ evarūpamakāsiṃ tassā me bhante ayyo accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti . iṅgha taṃ 1- bhagini accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yā tvaṃ evamakāsi yato ca kho tvaṃ bhagini accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante mayaṃ paṭiggaṇhāma vuḍḍhi hesā bhagini ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ 2- saṃvaraṃ āpajjatīti. {294.3} Athakho sā itthī tassā rattiyā accayena āyasmantaṃ anuruddhaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā āyasmantaṃ anuruddhaṃ bhuttāviṃ onītapattapāṇiṃ [3]- ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho taṃ itthiṃ āyasmā anuruddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . Athakho sā itthī āyasmatā anuruddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā āyasmantaṃ anuruddhaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto @Footnote: 1 Ma. tavaṃ . 2 Ma. Yu. āyatiṃ ca . 3 Ma. Yu. abhivādetvā.

--------------------------------------------------------------------------------------------- page201.

Rūpāni dakkhantīti evamevaṃ 1- ayyena anuruddhena anekapariyāyena dhammo pakāsito esāhaṃ bhante taṃ bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsikaṃ maṃ ayyo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. {294.4} Athakho āyasmā anuruddho sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā anuruddho mātugāmena saha seyyaṃ kappessatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tvaṃ anuruddha mātugāmena saha seyyaṃ kappesīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ anuruddha mātugāmena saha seyyaṃ kappessasi netaṃ anuruddha appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {294.5} yo pana bhikkhu mātugāmena saha seyyaṃ kappeyya pācittiyanti. [295] Yo panāti yo yādiso .pe. bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā antamaso tadahujātāpi dārikā pageva mahantatarī 2- . sahāti ekato . seyyā nāma sabbacchannā sabbaparicchannā yebhuyyenacchannā yebhuyyena paricchannā . seyyaṃ kappeyyāti atthaṅgate suriye mātugāme nipanne bhikkhu nipajjati @Footnote: 1 sabbattha evamevāti pāṭho paññāyati . 2 Ma. mahattarī. Yu. mahatarī.

--------------------------------------------------------------------------------------------- page202.

Āpatti pācittiyassa . bhikkhu nipanne mātugāme nipajjati āpatti pācittiyassa . ubho vā nipajjanti āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa. [296] Mātugāme mātugāmasaññī saha seyyaṃ kappeti āpatti pācittiyassa . mātugāme vematiko saha seyyaṃ kappeti āpatti pācittiyassa . mātugāme amātugāmasaññī saha seyyaṃ kappeti āpatti pācittiyassa. {296.1} Upaḍḍhacchanne upaḍḍhaparicchanne āpatti dukkaṭassa . Yakkhiyā 1- vā petiyā vā paṇḍakena vā tiracchānagatitthiyā vā saha seyyaṃ kappeti āpatti dukkaṭassa . amātugāme mātugāmasaññī āpatti dukkaṭassa . amātugāme vematiko āpatti dukkaṭassa . Amātugāme amātugāmasaññī anāpatti. [297] Anāpatti sabbacchanne sabbaaparicchanne sabbaparicchanne sabbaacchanne yebhuyyena acchanne yebhuyyena aparicchanne mātugāme nipanne bhikkhu nisīdati bhikkhu nipanne mātugāmo nisīdati ubho vā nisīdanti ummattakassa ādikammikassāti. Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. yakkhiniyā.


             The Pali Tipitaka in Roman Character Volume 2 page 198-202. https://84000.org/tipitaka/read/roman_read.php?B=2&A=3531&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=3531&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=294&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=294              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6360              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6360              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]