ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page208.

Aṭṭhamasikkhāpadaṃ [304] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu . Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ . athakho tesaṃ bhikkhūnaṃ etadahosi etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilamissāmāti 1-. {304.1} Ekacce evamāhaṃsu handa mayaṃ āvuso gihīnaṃ kammantaṃ adhiṭṭhema evante amhākaṃ dātuṃ maññissanti evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma 2- na ca piṇḍakena kilamissāmāti . ekacce evamāhaṃsu alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena handa mayaṃ āvuso gihīnaṃ dūteyyaṃ harāma evante amhākaṃ dātuṃ maññissanti evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilamissāmāti. {304.2} Ekacce evamāhaṃsu alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena kiṃ gihīnaṃ dūteyyaṃ haṭena handa mayaṃ āvuso gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ @Footnote: 1 Ma. kilameyyāmāti . 2 Ma. vasissāma. evamuparipi.

--------------------------------------------------------------------------------------------- page209.

Bhāsissāma asuko bhikkhu paṭhamassa jhānassa lābhī asuko bhikkhu dutiyassa jhānassa lābhī asuko bhikkhu tatiyassa jhānassa lābhī asuko bhikkhu catutthassa jhānassa lābhī asuko bhikkhu sotāpanno asuko bhikkhu sakadāgāmī asuko bhikkhu anāgāmī asuko bhikkhu arahā asuko bhikkhu tevijjo asuko bhikkhu chaḷabhiññoti evante amhākaṃ dātuṃ maññissanti evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilamissāmāti esoyeva kho āvuso seyyo yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsitoti. {304.3} Athakho te bhikkhū gihīnaṃ aññamaññassa uttarimanussa- dhammassa vaṇṇaṃ bhāsiṃsu asuko bhikkhu paṭhamassa jhānassa lābhī .pe. Asuko bhikkhu chaḷabhiññoti . athakho te manussā lābhā vata no suladdhaṃ vata no yesaṃ no evarūpā bhikkhū vassaṃ upagatā na vata no ito pubbe evarūpā bhikkhū vassaṃ upagatā yathāyime 1- bhikkhū sīlavanto kalyāṇadhammāti . te na tādisāni bhojanāni attanā bhuñjanti mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti yādisāni bhikkhūnaṃ denti na tādisāni khādanīyāni sāyanīyāni pānāni attanā pivanti mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ @Footnote: 1 Ma. yathayime.

--------------------------------------------------------------------------------------------- page210.

Denti yādisāni bhikkhūnaṃ denti . athakho te bhikkhū vaṇṇavanto 1- ahesuṃ pīnindriyā pasannamukhavaṇṇā vippasannacchavivaṇṇā. [305] Āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ . athakho te bhikkhū vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesālī tenupasaṅkamiṃsu 2- anupubbena yena vesālī mahāvanaṃ kūṭāgārasālā yena bhagavā tenupaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . tena kho pana samayena disāsu vassaṃ vutthā bhikkhū kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā . Vaggumudātīriyā pana bhikkhū vaṇṇavanto honti pīnindriyā pasannamukhavaṇṇā vippasannacchavivaṇṇā . āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . Athakho bhagavā vaggumudātīriye bhikkhū etadavoca kacci bhikkhave khamanīyaṃ kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā samaggā ca mayaṃ bhante sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā na ca piṇḍakena kilamimhāti . jānantāpi tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhākārehi @Footnote: 1 Ma. vaṇṇavā. evamuparipi . 2 Ma. tena pakkamiṃsu.

--------------------------------------------------------------------------------------------- page211.

Buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti. {305.1} Athakho bhagavā vaggu mudātīriye bhikkhū etadavoca yathākathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthāti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . kacci pana vo bhikkhave bhūtanti. Bhūtaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma tumhe bhikkhave udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {305.2} yo pana bhikkhu anupasampannassa uttarimanussadhammaṃ āroceyya bhūtasmiṃ pācittiyanti. [306] Yo panāti yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma. [307] Uttarimanussadhammo nāma jhānaṃ vimokkho samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati. [308] Jhānanti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ . vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho . samādhīti suññato samādhi animitto samādhi

--------------------------------------------------------------------------------------------- page212.

Appaṇihito samādhi . samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā samāpatti . ñāṇanti 1- tisso vijjā . Maggabhāvanāti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo . phalasacchikiriyāti sotāpattiphalassa sacchikiriyā sakadāgāmiphalassa sacchikiriyā anāgāmiphalassa sacchikiriyā arahattaphalassa sacchikiriyā . kilesappahānanti rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ . vinīvaraṇatā cittassāti rāgā cittassa 2- vinīvaraṇatā dosā cittassa 3- vinīvaraṇatā mohā cittassa 4- vinīvaraṇatā . suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati dutiyena jhānena suññāgāre abhirati tatiyena jhānena suññāgāre abhirati catutthena jhānena suññāgāre abhirati. [309] Āroceyyāti anupasampannassa paṭhamaṃ jhānaṃ samāpajjinti bhaṇantassa āpatti pācittiyassa . āroceyyāti anupasampannassa paṭhamaṃ jhānaṃ samāpajjāmīti bhaṇantassa āpatti pācittiyassa . Āroceyyāti anupasampannassa paṭhamaṃ jhānaṃ samāpannoti bhaṇantassa āpatti pācittiyassa . āroceyyāti anupasampannassa paṭhamassa jhānassa lābhimhīti bhaṇantassa āpatti pācittiyassa . Āroceyyāti anupasampannassa paṭhamassa jhānassa vasimhīti bhaṇantassa āpatti pācittiyassa . āroceyyāti anupasampannassa @Footnote: 1 Ma. ñāṇadassananti . 2-3-4 Ma. cittaṃ.

--------------------------------------------------------------------------------------------- page213.

Paṭhamaṃ jhānaṃ sacchikataṃ mayāti bhaṇantassa āpatti pācittiyassa. [310] Āroceyyāti anupasampannassa dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajjiṃ samāpajjāmi samāpanno catutthassa jhānassa lābhimhi vasimhi catutthaṃ jhānaṃ sacchikataṃ mayāti bhaṇantassa āpatti pācittiyassa. [311] Āroceyyāti anupasampannassa suññataṃ vimokkhaṃ animittaṃ vimokkhaṃ appaṇihitaṃ vimokkhaṃ suññataṃ samādhiṃ animittaṃ samādhiṃ appaṇihitaṃ samādhiṃ samāpajjiṃ samāpajjāmi samāpanno appaṇihitassa samādhissa lābhimhi vasimhi appaṇihito samādhi sacchikato mayāti bhaṇantassa āpatti pācittiyassa. [312] Āroceyyāti anupasampannassa suññataṃ samāpattiṃ animittaṃ samāpattiṃ appaṇihitaṃ samāpattiṃ samāpajjiṃ samāpajjāmi samāpanno appaṇihitāya samāpattiyā lābhimhi vasimhi appaṇihitā samāpatti sacchikatā mayāti bhaṇantassa āpatti pācittiyassa. [313] Āroceyyāti anupasampannassa tisso vijjā samāpajjiṃ samāpajjāmi samāpanno tissannaṃ vijjānaṃ lābhimhi vasimhi tisso vijjā sacchikatā mayāti bhaṇantassa āpatti pācittiyassa. [314] Āroceyyāti anupasampannassa cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde samāpajjiṃ samāpajjāmi samāpanno catunnaṃ iddhipādānaṃ lābhimhi vasimhi cattāro

--------------------------------------------------------------------------------------------- page214.

Iddhipādā sacchikatā mayāti bhaṇantassa āpatti pācittiyassa. [315] Āroceyyāti anupasampannassa pañcindriyāni pañca balāni samāpajjiṃ samāpajjāmi samāpanno pañcannaṃ balānaṃ lābhimhi vasimhi pañca balāni sacchikatāni mayāti bhaṇantassa āpatti pācittiyassa. [316] Āroceyyāti anupasampannassa satta bojjhaṅge samāpajjiṃ samāpajjāmi samāpanno sattannaṃ bojjhaṅgānaṃ lābhimhi vasimhi satta bojjhaṅgā sacchikatā mayāti bhaṇantassa āpatti pācittiyassa. [317] Āroceyyāti anupasampannassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ samāpajjāmi samāpanno ariyassa aṭṭhaṅgikassa maggassa lābhimhi vasimhi ariyo aṭṭhaṅgiko maggo sacchikato mayāti bhaṇantassa āpatti pācittiyassa. [318] Āroceyyāti anupasampannassa sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ 1- samāpajjiṃ samāpajjāmi samāpanno arahattaphalassa lābhimhi vasimhi arahattaphalaṃ sacchikataṃ mayāti bhaṇantassa āpatti pācittiyassa. [319] Āroceyyāti anupasampannassa rāgo me catto doso me catto moho me catto vanto mutto pahīno paṭinissaṭṭho @Footnote: 1 Ma. Yu. arahattaṃ. evamīdisesu padesu.

--------------------------------------------------------------------------------------------- page215.

Ukkheṭito samukkheṭitoti bhaṇantassa āpatti pācittiyassa. [320] Āroceyyāti anupasampannassa rāgā me cittaṃ vinīvaraṇaṃ dosā me cittaṃ vinīvaraṇaṃ mohā me cittaṃ vinīvaraṇanti bhaṇantassa āpatti pācittiyassa. [321] Āroceyyāti anupasampannassa suññāgāre paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajjiṃ samāpajjāmi samāpanno suññāgāre catutthassa jhānassa lābhimhi vasimhi suññāgāre catutthaṃ jhānaṃ sacchikataṃ mayāti bhaṇantassa āpatti pācittiyassa. [322] Āroceyyāti anupasampannassa paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa dutiyassa ca jhānassa lābhimhi vasimhi paṭhamañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayāti bhaṇantassa āpatti pācittiyassa . āroceyyāti anupasampannassa paṭhamañca jhānaṃ tatiyañca jhānaṃ .pe. paṭhamañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa catutthassa ca jhānassa lābhimhi vasimhi paṭhamañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayāti bhaṇantassa āpatti pācittiyassa. [323] Āroceyyāti anupasampannassa paṭhamañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ

--------------------------------------------------------------------------------------------- page216.

Suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhimhi vasimhi paṭhamañca jhānaṃ appaṇihito ca samādhi sacchikato mayāti bhaṇantassa āpatti pācittiyassa. [324] Āroceyyāti anupasampannassa paṭhamañca jhānaṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhimhi vasimhi paṭhamañca jhānaṃ appaṇihitā ca samāpatti sacchikatā mayāti bhaṇantassa āpatti pācittiyassa. [325] Āroceyyāti anupasampannassa paṭhamañca jhānaṃ tisso ca vijjā samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa tissannañca vijjānaṃ lābhimhi vasimhi paṭhamañca jhānaṃ tisso ca vijjā sacchikatā mayāti bhaṇantassa āpatti pācittiyassa. [326] Āroceyyāti anupasampannassa paṭhamañca jhānaṃ cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa catunnañca iddhipādānaṃ lābhimhi vasimhi paṭhamañca jhānaṃ cattāro ca iddhipādā sacchikatā mayāti bhaṇantassa āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page217.

[327] Āroceyyāti anupasampannassa paṭhamañca jhānaṃ pañca ca indriyāni pañca ca balāni samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa pañcannañca balānaṃ lābhimhi vasimhi paṭhamañca jhānaṃ pañca ca balāni sacchikatāni mayāti bhaṇantassa āpatti pācittiyassa. [328] Āroceyyāti anupasampannassa paṭhamañca jhānaṃ satta ca bojjhaṅge samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa sattannañca bojjhaṅgānaṃ lābhimhi vasimhi paṭhamañca jhānaṃ satta ca bojjhaṅgā sacchikatā mayāti bhaṇantassa āpatti pācittiyassa. [329] Āroceyyāti anupasampannassa paṭhamañca jhānaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa ariyassa ca aṭṭhaṅgikassa maggassa lābhimhi vasimhi paṭhamañca jhānaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayāti bhaṇantassa āpatti pācittiyassa. [330] Āroceyyāti anupasampannassa paṭhamañca jhānaṃ sotāpatti- phalañca sakadāgāmiphalañca anāgāmiphalañca arahattaphalañca samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa arahattaphalassa ca lābhimhi vasimhi paṭhamañca jhānaṃ arahattaphalañca sacchikataṃ mayāti bhaṇantassa āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page218.

[331] Āroceyyāti anupasampannassa paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno rāgo ca me catto doso ca me catto moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti bhaṇantassa āpatti pācittiyassa. [332] Āroceyyāti anupasampannassa paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno rāgā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti bhaṇantassa āpatti pācittiyassa. [333] Āroceyyāti anupasampannassa dutiyañca jhānaṃ tatiyañca jhānaṃ .pe. dutiyañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno dutiyassa ca jhānassa catutthassa ca jhānassa lābhimhi vasimhi dutiyañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayāti bhaṇantassa āpatti pācittiyassa . āroceyyāti anupasampannassa dutiyañca jhānaṃ .pe. Mohā ca me cittaṃ vinīvaraṇanti bhaṇantassa āpatti pācittiyassa . Āroceyyāti anupasampannassa dutiyañca jhānaṃ paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhimhi vasimhi dutiyañca jhānaṃ paṭhamañca jhānaṃ sacchikataṃ mayāti bhaṇantassa āpatti pācittiyassa .pe. āroceyyāti anupasampannassa mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca

--------------------------------------------------------------------------------------------- page219.

Jhānaṃ samāpajjiṃ samāpajjāmi samāpanno mohā ca me cittaṃ vinīvaraṇaṃ paṭhamassa ca jhānassa lābhimhi vasimhi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ sacchikataṃ mayāti bhaṇantassa āpatti pācittiyassa .pe. āroceyyāti anupasampannassa mohā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ vinīvaraṇanti bhaṇantassa āpatti pācittiyassa. [334] Āroceyyāti anupasampannassa paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattaphalañca samāpajjiṃ .pe. rāgo ca me catto doso ca me catto moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti bhaṇantassa āpatti pācittiyassa. [335] Āroceyyāti anupasampannassa paṭhamaṃ jhānaṃ

--------------------------------------------------------------------------------------------- page220.

Samāpajjinti vattukāmo dutiyaṃ jhānaṃ samāpajjinti bhaṇantassa paṭivijānantassa āpatti pācittiyassa nappaṭivijānantassa āpatti dukkaṭassa . āroceyyāti anupasampannassa paṭhamaṃ jhānaṃ samāpajjinti vattukāmo tatiyaṃ jhānaṃ catutthaṃ jhānaṃ suññataṃ vimokkhaṃ animittaṃ vimokkhaṃ appaṇihitaṃ vimokkhaṃ suññataṃ samādhiṃ animittaṃ samādhiṃ appaṇihitaṃ samādhiṃ suññataṃ samāpattiṃ animittaṃ samāpattiṃ appaṇihitaṃ samāpattiṃ tisso vijjā cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ samāpajjiṃ rāgo me catto doso me catto moho me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito rāgā me cittaṃ vinīvaraṇaṃ dosā me cittaṃ vinīvaraṇaṃ mohā me cittaṃ vinīvaraṇanti bhaṇantassa paṭivijānantassa āpatti pācittiyassa nappaṭivijānantassa āpatti dukkaṭassa. [336] Āroceyyāti anupasampannassa dutiyaṃ jhānaṃ samāpajjinti vattukāmo .pe. mohā me cittaṃ vinīvaraṇanti bhaṇantassa paṭivijānantassa āpatti pācittiyassa nappaṭivijānantassa āpatti dukkaṭassa . āroceyyāti anupasampannassa dutiyaṃ jhānaṃ samāpajjinti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti

--------------------------------------------------------------------------------------------- page221.

Bhaṇantassa paṭivijānantassa āpatti pācittiyassa nappaṭivijānantassa āpatti dukkaṭassa .pe. āroceyyāti anupasampannassa mohā me cittaṃ vinīvaraṇanti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti bhaṇantassa paṭivijānantassa āpatti pācittiyassa nappaṭivijānantassa āpatti dukkaṭassa .pe. āroceyyāti anupasampannassa mohā me cittaṃ vinīvaraṇanti vattukāmo dosā me cittaṃ vinīvaraṇanti bhaṇantassa paṭivijānantassa āpatti pācittiyassa nappaṭivijānantassa āpatti dukkaṭassa . āroceyyāti anupasampannassa paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ .pe. dosā me cittaṃ vinīvaraṇanti vattukāmo mohā me cittaṃ vinīvaraṇanti bhaṇantassa paṭivijānantassa āpatti pācittiyassa nappaṭivijānantassa āpatti dukkaṭassa. [337] Āroceyyāti anupasampannassa dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ .pe. mohā ca me cittaṃ vinīvaraṇanti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti bhaṇantassa paṭivijānantassa āpatti pācittiyassa nappaṭivijānantassa āpatti dukkaṭassa. [338] Āroceyyāti anupasampannassa yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji samāpajjati samāpanno so

--------------------------------------------------------------------------------------------- page222.

Bhikkhu paṭhamassa jhānassa lābhī vasī tena bhikkhunā paṭhamaṃ jhānaṃ sacchikatanti bhaṇantassa āpatti dukkaṭassa . āroceyyāti anupasampannassa yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajji samāpajjati samāpanno so bhikkhu catutthassa jhānassa lābhī vasī tena bhikkhunā catutthaṃ jhānaṃ sacchikatanti bhaṇantassa āpatti dukkaṭassa. {338.1} Āroceyyāti anupasampannassa yo te vihāre vasi so bhikkhu suññataṃ vimokkhaṃ animittaṃ vimokkhaṃ appaṇihitaṃ vimokkhaṃ suññataṃ samādhiṃ animittaṃ samādhiṃ appaṇihitaṃ samādhiṃ samāpajji samāpajjati samāpanno so bhikkhu appaṇihitassa samādhissa lābhī vasī tena bhikkhunā appaṇihito samādhi sacchikatoti bhaṇantassa āpatti dukkaṭassa. {338.2} Āroceyyāti anupasampannassa yo te vihāre vasi so bhikkhu suññataṃ samāpattiṃ animittaṃ samāpattiṃ appaṇihitaṃ samāpattiṃ tisso vijjā cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ samāpajji .pe. tassa bhikkhuno rāgo catto doso catto moho catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito tassa bhikkhuno rāgā cittaṃ vinīvaraṇaṃ dosā cittaṃ vinīvaraṇaṃ mohā cittaṃ vinīvaraṇanti bhaṇantassa āpatti dukkaṭassa.

--------------------------------------------------------------------------------------------- page223.

{338.3} Āroceyyāti anupasampannassa yo te vihāre vasi so bhikkhu suññāgāre paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajji samāpajjati samāpanno so bhikkhu suññāgāre catutthassa jhānassa lābhī vasī tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti bhaṇantassa āpatti dukkaṭassa . āroceyyāti anupasampannassa yo te vihāraṃ paribhuñji yo te cīvaraṃ paribhuñji yo te piṇḍapātaṃ paribhuñji yo te senāsanaṃ paribhuñji yo te gilānapaccaya- bhesajjaparikkhāraṃ paribhuñji so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji samāpajjati samāpanno so bhikkhu suññāgāre catutthassa jhānassa lābhī vasī tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti bhaṇantassa āpatti dukkaṭassa. [339] Āroceyyāti anupasampannassa yena te vihāro paribhutto yena te cīvaraṃ paribhuttaṃ yena te piṇḍapāto paribhutto yena te senāsanaṃ paribhuttaṃ yena te gilānapaccayabhesajjaparikkhāro paribhutto so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji samāpajjati samāpanno so bhikkhu suññāgāre catutthassa jhānassa lābhī vasī tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti bhaṇantassa āpatti dukkaṭassa. [340] Āroceyyāti anupasampannassa yaṃ tvaṃ āgamma vihāraṃ adāsi cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ

--------------------------------------------------------------------------------------------- page224.

Adāsi so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji .pe. tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti bhaṇantassa āpatti dukkaṭassa. [341] Anāpatti upasampannassa bhūtaṃ ārocesi ādikammikassāti. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 2 page 208-224. https://84000.org/tipitaka/read/roman_read.php?B=2&A=3721&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=3721&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=304&items=38              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=304              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6403              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6403              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]