ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page225.

Navamasikkhāpadaṃ [342] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā upanando sakyaputto chabbaggiyehi bhikkhūhi saddhiṃ bhaṇḍanakato hoti . so sañcetanikaṃ sukkavisaṭṭhiṃ āpattiṃ 1- āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāci . tassa saṅgho tassā āpattiyā parivāsaṃ adāsi . tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghabhattaṃ hoti . so parivasanto bhattagge āsanapariyante nisīdi . chabbaggiyā bhikkhū te upāsake etadavocuṃ eso āvuso āyasmā upanando sakyaputto tumhākaṃ sambhāvito kulūpako yeneva hatthena saddhādeyyaṃ bhuñjati teneva hatthena upakkamitvā asuciṃ moceti so sañcetanikaṃ sukkavisaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāci tassa saṅgho tassā āpattiyā parivāsaṃ adāsi so parivasanto āsanapariyante nisinnoti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tumhe bhikkhave bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocethāti . @Footnote: 1 Yu. sukkavisaṭṭhiāpattiṃ.

--------------------------------------------------------------------------------------------- page226.

Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocessatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {342.1} yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammatiyā pācittiyanti. [343] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhussāti aññassa bhikkhussa . Duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā . Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma . āroceyyāti āroceti 1- itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā . aññatra bhikkhusammatiyāti ṭhapetvā bhikkhusammatiṃ. [344] Atthi bhikkhusammati āpattipariyantā na kulapariyantā atthi bhikkhusammati kulapariyantā na āpattipariyantā atthi bhikkhusammati āpattipariyantā ca kulapariyantā ca atthi bhikkhusammati neva āpattipariyantā na kulapariyantā . āpattipariyantā nāma āpattiyo pariggahitāyo honti ettakāhi āpattīhi ārocetabboti. Kulapariyantā nāma kulāni pariggahitāni honti ettakesu kulesu ārocetabboti . āpattipariyantā ca kulapariyantā ca nāma @Footnote: 1 Ma. āroceyya.

--------------------------------------------------------------------------------------------- page227.

Āpattiyo ca pariggahitāyo honti kulāni ca pariggahitāni honti ettakāhi āpattīhi ettakesu kulesu ārocetabboti . neva āpattipariyantā na kulapariyantā nāma āpattiyo ca apariggahitāyo honti kulāni ca apariggahitāni honti ettakāhi āpattīhi ettakesu kulesu ārocetabboti. [345] Āpattipariyante yā āpattiyo pariggahitāyo honti tā āpattiyo ṭhapetvā aññāhi āpattīhi āroceti āpatti pācittiyassa . kulapariyante yāni kulāni pariggahitāni honti tāni kulāni ṭhapetvā aññesu kulesu āroceti āpatti pācittiyassa . Āpattipariyante ca kulapariyante ca yā āpattiyo pariggahitāyo honti tā āpattiyo ṭhapetvā yāni kulāni pariggahitāni honti tāni kulāni ṭhapetvā aññāhi āpattīhi aññesu kulesu āroceti āpatti pācittiyassa . neva āpattipariyante na kulapariyante anāpatti. [346] Duṭṭhullāya āpattiyā duṭṭhullāpattisaññī anupasampannassa āroceti aññatra bhikkhusammatiyā āpatti pācittiyassa . duṭṭhullāya āpattiyā vematiko anupasampannassa āroceti aññatra bhikkhusammatiyā āpatti pācittiyassa . duṭṭhullāya āpattiyā aduṭṭhullāpattisaññī anupasampannassa āroceti aññatra bhikkhusammatiyā āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page228.

[347] Aduṭṭhullaṃ āpattiṃ āroceti āpatti dukkaṭassa . Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāraṃ āroceti āpatti dukkaṭassa . aduṭṭhullāya āpattiyā duṭṭhullāpattisaññī āpatti dukkaṭassa . aduṭṭhullāya āpattiyā vematiko āpatti dukkaṭassa . aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññī āpatti dukkaṭassa. [348] Anāpatti vatthuṃ āroceti no āpattiṃ āpattiṃ āroceti no vatthuṃ bhikkhusammatiyā ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 225-228. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4040&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4040&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=342&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=342              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6441              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6441              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]