ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Dasamasikkhāpadaṃ
     [349]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati aggāḷave
cetiye  .  tena  kho  pana  samayena āḷavikā 1- bhikkhū navakammaṃ karontā
paṭhaviṃ   khaṇantipi  khaṇāpentipi  .  manussā  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   samaṇā  sakyaputtiyā  paṭhaviṃ  khaṇissantipi  khaṇāpessantipi
ekindriyaṃ   samaṇā   sakyaputtiyā   jīvaṃ   viheṭhentīti  .  assosuṃ  kho
bhikkhū   tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ  hi  nāma  āḷavikā  2-  bhikkhū  paṭhaviṃ  khaṇissantipi khaṇāpessantipīti.
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe. Saccaṃ kira tumhe
bhikkhave  paṭhaviṃ  khaṇathapi  khaṇāpethapīti  .  saccaṃ  bhagavāti  .  vigarahi buddho
bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā  paṭhaviṃ  khaṇissathapi  khaṇāpessathapi
jīvasaññino    hi    moghapurisā   manussā   paṭhaviyā   netaṃ   moghapurisā
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {349.1}   yo  pana  bhikkhu  paṭhaviṃ  khaṇeyya  vā  khaṇāpeyya  vā
pācittiyanti.
     [350]   Yo   panāti   yo   yādiso   .pe.   bhikkhūti  .pe.
Ayaṃ   imasmiṃ   atthe   adhippeto   bhikkhūti   .   paṭhavī   nāma   dve
@Footnote: 1-2 Ma. āḷavakā.
Paṭhaviyo  jātā  ca  paṭhavī  ajātā  ca  paṭhavī. Jātā nāma paṭhavī suddhapaṃsu
suddhamattikā    appapāsāṇā    appasakkharā    appakaṭhalā   appamarumbā
appabālikā   yebhuyyena   paṃsu   1-   yebhuyyena   mattikā   adaḍḍhāpi
vuccati   jātā   paṭhavī   .   yopi   paṃsupuñjo  vā  mattikāpuñjo  vā
atirekacātumāsaṃ   ovaṭṭho   ayampi   vuccati  jātā  paṭhavī  .  ajātā
nāma    paṭhavī    suddhapāsāṇā   suddhasakkharā   suddhakaṭhalā   suddhamarumbā
suddhabālikā   appapaṃsu   appamattikā   yebhuyyena   pāsāṇā  yebhuyyena
sakkharā  yebhuyyena  kaṭhalā  yebhuyyena  marumbā  yebhuyyena  bālikā 2-
daḍḍhāpi   vuccati  ajātā  paṭhavī  .  yopi  paṃsupuñjo  vā  mattikāpuñjo
vā ūnakacātumāsaṃ 3- ovaṭṭho ayampi vuccati ajātā paṭhavī.
     [351]    Khaṇeyyāti   sayaṃ   khaṇati   āpatti   pācittiyassa  .
Khaṇāpeyyāti    aññaṃ    khaṇāpeti    āpatti   pācittiyassa   .   sakiṃ
āṇatto bahukaṃpi khaṇati āpatti pācittiyassa.
     [352]   Paṭhaviyā   paṭhavīsaññī   khaṇati  vā  khaṇāpeti  vā  bhindati
vā  bhedāpeti  vā  dahati  vā  dahāpeti  vā  āpatti  pācittiyassa.
Paṭhaviyā   vematiko   khaṇati  vā  khaṇāpeti  vā  bhindati  vā  bhedāpeti
vā   dahati   vā   dahāpeti   vā   āpatti   dukkaṭassa   .  paṭhaviyā
apaṭhavīsaññī   khaṇati   vā   khaṇāpeti   vā  bhindati  vā  bhedāpeti  vā
@Footnote: 1 Ma. paṃsukā .  2 Ma. vālikā .  3 Ma. Yu. omakacātumāsaṃ.
Dahati    vā    dahāpeti   vā   anāpatti   .   apaṭhaviyā   paṭhavīsaññī
āpatti   dukkaṭassa   .   apaṭhaviyā   vematiko   āpatti  dukkaṭassa .
Apaṭhaviyā apaṭhavīsaññī anāpatti.
     [353]    Anāpatti    imaṃ   jāna   imaṃ   dehi   imaṃ   āhara
iminā    attho   imaṃ   kappiyaṃ   karohīti   bhaṇati   asañcicca   asatiyā
ajānantassa ummattakassa ādikammikassāti.
                  Dasamasikkhāpadaṃ niṭṭhitaṃ 1-.
                 Musāvādavaggo paṭhamo 2-.
                            -------
                        Tassuddānaṃ.
       Musāomasapesuññaṃ            padaseyyāya ve duve
       aññatra viññunā bhūtā      duṭṭhullāpatti khaṇanāti.
                            -------
@Footnote: 1 Ma. pathavīkhaṇanasikkhāpadaṃ niṭṭhitaṃ dasamaṃ .  2 Ma. musāvādavaggo niṭṭhito paṭhamo.
@Yu. paṭhamo vaggo.



             The Pali Tipitaka in Roman Character Volume 2 page 229-231. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4111              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4111              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=349&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=349              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6493              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6493              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]