ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page229.

Dasamasikkhāpadaṃ [349] Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye . tena kho pana samayena āḷavikā 1- bhikkhū navakammaṃ karontā paṭhaviṃ khaṇantipi khaṇāpentipi . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā paṭhaviṃ khaṇissantipi khaṇāpessantipi ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āḷavikā 2- bhikkhū paṭhaviṃ khaṇissantipi khaṇāpessantipīti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira tumhe bhikkhave paṭhaviṃ khaṇathapi khaṇāpethapīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā paṭhaviṃ khaṇissathapi khaṇāpessathapi jīvasaññino hi moghapurisā manussā paṭhaviyā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {349.1} yo pana bhikkhu paṭhaviṃ khaṇeyya vā khaṇāpeyya vā pācittiyanti. [350] Yo panāti yo yādiso .pe. bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . paṭhavī nāma dve @Footnote: 1-2 Ma. āḷavakā.

--------------------------------------------------------------------------------------------- page230.

Paṭhaviyo jātā ca paṭhavī ajātā ca paṭhavī. Jātā nāma paṭhavī suddhapaṃsu suddhamattikā appapāsāṇā appasakkharā appakaṭhalā appamarumbā appabālikā yebhuyyena paṃsu 1- yebhuyyena mattikā adaḍḍhāpi vuccati jātā paṭhavī . yopi paṃsupuñjo vā mattikāpuñjo vā atirekacātumāsaṃ ovaṭṭho ayampi vuccati jātā paṭhavī . ajātā nāma paṭhavī suddhapāsāṇā suddhasakkharā suddhakaṭhalā suddhamarumbā suddhabālikā appapaṃsu appamattikā yebhuyyena pāsāṇā yebhuyyena sakkharā yebhuyyena kaṭhalā yebhuyyena marumbā yebhuyyena bālikā 2- daḍḍhāpi vuccati ajātā paṭhavī . yopi paṃsupuñjo vā mattikāpuñjo vā ūnakacātumāsaṃ 3- ovaṭṭho ayampi vuccati ajātā paṭhavī. [351] Khaṇeyyāti sayaṃ khaṇati āpatti pācittiyassa . Khaṇāpeyyāti aññaṃ khaṇāpeti āpatti pācittiyassa . sakiṃ āṇatto bahukaṃpi khaṇati āpatti pācittiyassa. [352] Paṭhaviyā paṭhavīsaññī khaṇati vā khaṇāpeti vā bhindati vā bhedāpeti vā dahati vā dahāpeti vā āpatti pācittiyassa. Paṭhaviyā vematiko khaṇati vā khaṇāpeti vā bhindati vā bhedāpeti vā dahati vā dahāpeti vā āpatti dukkaṭassa . paṭhaviyā apaṭhavīsaññī khaṇati vā khaṇāpeti vā bhindati vā bhedāpeti vā @Footnote: 1 Ma. paṃsukā . 2 Ma. vālikā . 3 Ma. Yu. omakacātumāsaṃ.

--------------------------------------------------------------------------------------------- page231.

Dahati vā dahāpeti vā anāpatti . apaṭhaviyā paṭhavīsaññī āpatti dukkaṭassa . apaṭhaviyā vematiko āpatti dukkaṭassa . Apaṭhaviyā apaṭhavīsaññī anāpatti. [353] Anāpatti imaṃ jāna imaṃ dehi imaṃ āhara iminā attho imaṃ kappiyaṃ karohīti bhaṇati asañcicca asatiyā ajānantassa ummattakassa ādikammikassāti. Dasamasikkhāpadaṃ niṭṭhitaṃ 1-. Musāvādavaggo paṭhamo 2-. ------- Tassuddānaṃ. Musāomasapesuññaṃ padaseyyāya ve duve aññatra viññunā bhūtā duṭṭhullāpatti khaṇanāti. ------- @Footnote: 1 Ma. pathavīkhaṇanasikkhāpadaṃ niṭṭhitaṃ dasamaṃ . 2 Ma. musāvādavaggo niṭṭhito paṭhamo. @Yu. paṭhamo vaggo.


             The Pali Tipitaka in Roman Character Volume 2 page 229-231. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4111&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4111&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=349&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=349              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6493              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6493              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]