ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page260.

Navamasikkhāpadaṃ [397] Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmato channassa upaṭṭhāko mahāmatto āyasmato channassa vihāraṃ kārāpeti . athakho āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpesi 1- punappunaṃ limpāpesi 2- atibhāriko 3- vihāro paripati . athakho āyasmā channo tiṇañca kaṭṭhañca saṅkaḍḍhanto aññatarassa brāhmaṇassa yavakhettaṃ dūsesi . Athakho so brāhmaṇo ujjhāyati khīyati vipāceti kathaṃ hi nāma bhaddantā amhākaṃ yavakhettaṃ dūsessantīti. {397.1} Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpessati punappunaṃ limpāpessati atibhāriko vihāro paripatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tvaṃ channa katapariyositaṃ vihāraṃ punappunaṃ chādāpesi punappunaṃ limpāpesi atibhāriko vihāro paripatīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa katapariyositaṃ vihāraṃ punappunaṃ chādāpessasi punappunaṃ @Footnote: 1 Ma. Yu. chādāpeti . 2 Ma. lepāpeti. Yu. limpāpeti. evamuparipi. @3 Ma. Yu. atibhārito. evamuparipi.

--------------------------------------------------------------------------------------------- page261.

Limpāpessasi atibhāriko vihāro paripati netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {397.2} mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena yāva dvārakosā aggalaṭṭhapanāya ālokasandhiparikammāya dvitticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbaṃ tato ce uttariṃ 1- appaharitepi ṭhito adhiṭṭhaheyya pācittiyanti. [398] Mahallako nāma vihāro sassāmiko vuccati . vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā . Kārayamānenāti karonto vā kārāpento vā . Yāva dvārakosāti piṭṭhisaṅghāṭassa 2- sāmantā hatthapāsā . aggalaṭṭhapanāyāti dvāraṭṭhapanāya . ālokasandhiparikammāyāti vātapānaparikammāya setavaṇṇaṃ kāḷavaṇṇaṃ gerukavaṇṇaṃ 3- mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ 4- . dvitticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbanti haritaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ . sace harite ṭhito adhiṭṭhāti āpatti dukkaṭassa . maggena chādentassa dve magge adhiṭṭhahitvā tatiyaṃ maggaṃ āṇāpetvā pakkamitabbaṃ . Pariyāyena chādentassa dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ āṇāpetvā pakkamitabbaṃ. [399] Tato ce uttariṃ appaharitepi ṭhito adhiṭṭhaheyyāti @Footnote: 1 Ma. Yu. uttari . 2 Ma. piṭṭhasaṅghāṭassa . 3 Ma. gerukaparikammaṃ . 4 Ma. @pañcapaṭikaṃ.

--------------------------------------------------------------------------------------------- page262.

Iṭṭhakāya chādentassa iṭṭhakiṭṭhakāya āpatti pācittiyassa . Silāya chādentassa silāya silāya āpatti pācittiyassa . sudhāya chādentassa piṇḍe piṇḍe āpatti pācittiyassa . tiṇena chādentassa karaḷe karaḷe āpatti pācittiyassa . paṇṇena chādentassa paṇṇe paṇṇe āpatti pācittiyassa. [400] Atirekadvittipariyāye 1- atirekasaññī adhiṭṭhāti āpatti pācittiyassa . atirekadvittipariyāye vematiko adhiṭṭhāti āpatti pācittiyassa . atirekadvittipariyāye ūnakasaññī adhiṭṭhāti āpatti pācittiyassa . ūnakadvittipariyāye atirekasaññī āpatti dukkaṭassa . Ūnakadvittipariyāye vematiko āpatti dukkaṭassa . ūnakadvittipariyāye ūnakasaññī anāpatti. [401] Anāpatti dvittipariyāye ūnakadvittipariyāye leṇe guhāya tiṇakuṭikāya aññassatthāya attano dhanena vāsāgāraṃ ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. atirekadvattipariyāye. evamīdisesu pāṭhesu.


             The Pali Tipitaka in Roman Character Volume 2 page 260-262. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4655&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4655&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=397&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=397              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7312              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7312              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]