ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Aṭṭhamasikkhāpadaṃ
     [512]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  āyasmato
ānandassa   upajjhāyo  āyasmā  veḷaṭṭhasīso  1-  araññe  viharati .
So  piṇḍāya  caritvā  bahuṃ  piṇḍapātaṃ  labhitvā  1-  sukkhaṃ  kūraṃ  ārāmaṃ
haritvā   sukkhāpetvā   nikkhipati  yadā  āhārena  attho  hoti  tadā
udakena   temetvā   bhuñjati   cirena  gāmaṃ  piṇḍāya  pavisati  .  bhikkhū
āyasmantaṃ   veḷaṭṭhasīsaṃ   etadavocuṃ   kissa  tvaṃ  āvuso  cirena  gāmaṃ
piṇḍāya pavisasīti.
     {512.1}   Athakho   āyasmā   veḷaṭṭhasīso   bhikkhūnaṃ   etamatthaṃ
ārocesi   .  kiṃ  pana  tvaṃ  āvuso  sannidhikārakaṃ  bhojanaṃ  bhuñjasīti .
Evamāvusoti  .  ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi  nāma  āyasmā  veḷaṭṭhasīso  sannidhikārakaṃ  bhojanaṃ
bhuñjissatīti   .pe.   saccaṃ   kira   tvaṃ  veḷaṭṭhasīsa  sannidhikārakaṃ  bhojanaṃ
bhuñjasīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tvaṃ
veḷaṭṭhasīsa    sannidhikārakaṃ    bhojanaṃ    bhuñjissasi    netaṃ    veḷaṭṭhasīsa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {512.2}   yo   pana  bhikkhu  sannidhikārakaṃ  khādanīyaṃ  vā  bhojanīyaṃ
@Footnote: 1 Ma. Yu. belaṭṭhasīso. evamuparipi .  2 Ma. idaṃ pāṭhattayaṃ natthi.
Vā khādeyya vā bhuñjeyya vā pācittiyanti.
     [513]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .   sannidhikārakaṃ   nāma  ajja  paṭiggahitaṃ
aparajja   khāditaṃ   hoti  .  khādanīyaṃ  nāma  pañca  bhojanāni  yāmakālikaṃ
sattāhakālikaṃ   yāvajīvikaṃ  ṭhapetvā  avasesaṃ  khādanīyaṃ  nāma  .  bhojanīyaṃ
nāma   pañca   bhojanāni   odano   kummāso   sattu   maccho  maṃsaṃ .
Khādissāmi    bhuñjissāmīti    paṭiggaṇhāti    āpatti    dukkaṭassa   .
Ajjhohāre ajjhohāre āpatti pācittiyassa.
     [514]  Sannidhikārake  sannidhikārakasaññī  khādanīyaṃ  vā  bhojanīyaṃ vā
khādati   vā   bhuñjati   vā   āpatti   pācittiyassa   .  sannidhikārake
vematiko  khādanīyaṃ  vā  bhojanīyaṃ  vā  khādati  vā  bhuñjati  vā  āpatti
pācittiyassa    .    sannidhikārake    asannidhikārakasaññī   khādanīyaṃ   vā
bhojanīyaṃ   vā   khādati   vā   bhuñjati   vā   āpatti  pācittiyassa .
Yāmakālikaṃ    sattāhakālikaṃ    yāvajīvikaṃ    āhāratthāya    paṭiggaṇhāti
āpatti   dukkaṭassa  .  ajjhohāre  ajjhohāre  āpatti  dukkaṭassa .
Asannidhikārake      sannidhikārakasaññī      āpatti     dukkaṭassa    .
Asannidhikārake    vematiko    āpatti   dukkaṭassa   .   asannidhikārake
asannidhikārakasaññī anāpatti.
     [515]   Anāpatti   yāvakālikaṃ   yāvakāle   nidahitvā   bhuñjati
yāmakālikaṃ    yāme    nidahitvā    bhuñjati    sattāhakālikaṃ    sattāhaṃ
Nidahitvā      bhuñjati     yāvajīvikaṃ     sati     paccaye     paribhuñjati
ummattakassa ādikammikassāti.
                   Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
                             ---------



             The Pali Tipitaka in Roman Character Volume 2 page 337-339. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6063              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6063              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=512&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=512              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8870              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8870              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]