ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page340.

Navamasikkhāpadaṃ [516] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjanti . Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā paṇītabhojanāni attano atthāya viññāpetvā bhuñjissanti kassa sampannaṃ na manāpaṃ kassa sāduṃ na ruccatīti . Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjissantīti .pe. saccaṃ kira tumhe bhikkhave paṇītabhojanāni attano atthāya viññāpetvā bhuñjathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā paṇītabhojanāni attano atthāya viññāpetvā bhuñjissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {516.1} yāni kho pana tāni paṇītabhojanāni seyyathīdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khīraṃ dadhi . yo pana bhikkhu evarūpāni paṇītabhojanāni attano atthāya

--------------------------------------------------------------------------------------------- page341.

Viññāpetvā bhuñjeyya pācittiyanti. {516.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [517] Tena kho pana samayena bhikkhū gilānā honti . Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ kaccāvuso khamanīyaṃ kacci yāpanīyanti . pubbe mayaṃ āvuso paṇītabhojanāni attano atthāya viññāpetvā bhuñjāma tena no phāsu hoti idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema tena no na phāsu hotīti . bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānena bhikkhunā paṇītabhojanāni attano atthāya viññāpetvā bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {517.1} yāni kho pana tāni paṇītabhojanāni seyyathīdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khīraṃ dadhi. Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyya pācittiyanti. [518] Yāni kho pana tāni paṇītabhojanānīti sappi nāma gosappi vā ajikāsappi vā mahisasappi vā 1- yesaṃ maṃsaṃ kappati tesaṃ sappi. Navanītaṃ nāma tesaṃyeva navanītaṃ . telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ . madhu nāma makkhikāmadhu @Footnote: 1 Ma. Yu. mahiṃsasappi vā. evamuparipi.

--------------------------------------------------------------------------------------------- page342.

Phāṇitaṃ nāma ucchumhā nibbattaṃ . maccho nāma udakacaro 1- vuccati . maṃsaṃ nāma yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ . khīraṃ nāma gokhīraṃ vā ajikākhīraṃ vā mahisakhīraṃ vā yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma tesaṃyeva dadhi. [519] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . evarūpāni paṇītabhojanānīti tathārūpāni paṇītabhojanāni . agilāno nāma yassa vinā paṇītabhojanāni phāsu hoti . gilāno nāma yassa vinā paṇītabhojanāni na phāsu hoti . agilāno attano atthāya viññāpeti payoge dukkaṭaṃ . Paṭilābhena bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . Ajjhohāre ajjhohāre āpatti pācittiyassa. [520] Agilāno agilānasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa . agilāno vematiko paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa . agilāno gilānasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa . gilāno agilānasaññī āpatti dukkaṭassa . gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññī anāpatti. @Footnote: 1 sabbattha īdisoyeva pāṭho dissati bhikkhunīvibhaṅgassa pāṭidesanīyakaṇḍe pana @sabbatthāpi odakoti dissati. vicāretvā gahetabbaṃ.

--------------------------------------------------------------------------------------------- page343.

[521] Anāpatti gilānassa gilāno hutvā viññāpetvā agilāno bhuñjati gilānassa sesakaṃ bhuñjati ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 2 page 340-343. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6107&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6107&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=516&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=516              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8934              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8934              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]