ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page344.

Dasamasikkhāpadaṃ [522] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena aññataro bhikkhu sabbapaṃsukūliko susāne viharati . so manussehi dīyamānaṃ na icchati paṭiggahetuṃ . susānepi rukkhamūlepi ummārepi ayyavosāṭitakāni sāmaṃ gahetvā bhuñjati 1- . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayaṃ bhikkhu amhākaṃ ayyavosāṭitakāni sāmaṃ gahetvā bhuñjissati 2- theroyaṃ bhikkhu vadharo 3- manussamaṃsaṃ maññe khādatīti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āharissatīti .pe. saccaṃ kira tvaṃ bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āharasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa adinnaṃ mukhadvāraṃ āhāraṃ āharissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {522.1} yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya pācittiyanti. {522.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [523] Tena kho pana samayena bhikkhū udakadantapoṇe kukkuccāyanti. @Footnote: 1 Ma. Yu. paribhuñjati . 2 Ma. Yu. paribhuñjissati . 3 Ma. vaṭharo.

--------------------------------------------------------------------------------------------- page345.

Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave udakadantapoṇaṃ sāmaṃ gahetvā bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {523.1} yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya aññatra udakadantapoṇā 1- pācittiyanti. [524] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . adinnaṃ nāma appaṭiggahitakaṃ vuccati . Dinnaṃ nāma kāyena vā kāyapaṭibaddhena vā nissaggiyena vā dente hatthapāse ṭhito kāyena vā kāyapaṭibaddhena vā paṭiggaṇhāti etaṃ dinnaṃ nāma . āhāro nāma udakadantapoṇaṃ ṭhapetvā yaṅkiñci ajjhoharaṇīyaṃ eso āhāro nāma . aññatra udakadantapoṇāti ṭhapetvā udakadantapoṇaṃ . khādissāmi bhuñjissāmīti gaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti pācittiyassa. [525] Appaṭiggahitake appaṭiggahitakasaññī adinnaṃ mukhadvāraṃ āhāraṃ āharati 2- aññatra udakadantapoṇā āpatti pācittiyassa . Appaṭiggahitake vematiko adinnaṃ mukhadvāraṃ āhāraṃ āharati 3- aññatra udakadantapoṇā āpatti pācittiyassa . appaṭiggahitake paṭiggahitakasaññī adinnaṃ mukhadvāraṃ āhāraṃ āharati 4- aññatra udakadantapoṇā āpatti pācittiyassa . paṭiggahitake appaṭiggahitaka- saññī āpatti dukkaṭassa . paṭiggahitake vematiko @Footnote: 1 Ma. udakadantaponā. evamuparipi . 2-3-4 Ma. āhāreti.

--------------------------------------------------------------------------------------------- page346.

Āpatti dukkaṭassa. Paṭiggahitake paṭiggahitakasaññī anāpatti. [526] Anāpatti udakadantapoṇe cattāri mahāvikatāni sati paccaye asati kappiyakārake sāmaṃ gahetvā paribhuñjati ummattakassa ādikammikassāti. Dasamasikkhāpadaṃ niṭṭhitaṃ. Bhojanavaggo catuttho. -------- Tassuddānaṃ piṇḍo gaṇaṃ paraṃ pūvaṃ dve ca vuttā pavāraṇā 1- vikālo sannidhikāraṃ paṇītaṃ dvārakaṃ dasāti 2-. ------- @Footnote: 1 Yu. bhuttāpavāraṇā . 2 Ma. Yu. vikāle sannidhīkhīraṃ dantaponena tedasāti.


             The Pali Tipitaka in Roman Character Volume 2 page 344-346. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6173&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6173&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=522&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=522              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8993              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8993              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]