ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page347.

Acelakavaggassa paṭhamasikkhāpadaṃ [527] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena saṅghassa khādanīyaṃ uppannaṃ hoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . Tenahānanda vighāsādānaṃ pūvaṃ dehīti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā vighāsāde paṭipāṭiyā nisīdāpetvā ekekaṃ pūvaṃ dento aññatarissā paribbājikāya ekaṃ maññamāno dve pūve adāsi. {527.1} Sāmantā paribbājikāyo taṃ paribbājikaṃ etadavocuṃ jāro te eso samaṇoti . na meso samaṇo jāro ekaṃ maññamāno dve pūve adāsīti . dutiyampi kho āyasmā ānando ekekaṃ pūvaṃ dento tassāyeva paribbājikāya ekaṃ maññamāno dve pūve adāsi . sāmantā paribbājikāyo taṃ paribbājikaṃ etadavocuṃ jāro te eso samaṇoti . na meso samaṇo jāro ekaṃ maññamāno dve pūve adāsīti . tatiyampi kho āyasmā ānando ekekaṃ pūvaṃ dento tassāyeva paribbājikāya ekaṃ maññamāno dve pūve adāsi. {527.2} Sāmantā paribbājikāyo taṃ paribbājikaṃ etadavocuṃ jāro te eso samaṇoti . Na meso samaṇo jāro ekaṃ maññamāno dve pūve adāsīti . jāro na jāroti upphaṇḍiṃsu. Aññataropi ājīvako parivesanaṃ agamāsi . aññataro bhikkhu pahūtena sappinā odanaṃ madditvā tassa

--------------------------------------------------------------------------------------------- page348.

Ājīvakassa mahantaṃ piṇḍaṃ adāsi . athakho so ājīvako taṃ piṇḍaṃ ādāya agamāsi . aññataro ājīvako taṃ ājīvakaṃ etadavoca kuto tayā āvuso piṇḍo laddhoti . tassāvuso samaṇassa gotamassa muṇḍakagahapatikassa parivesanāya laddhoti. {527.3} Assosuṃ kho upāsakā tesaṃ ājīvakānaṃ imaṃ kathāsallāpaṃ. Athakho te upāsakā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te upāsakā bhagavantaṃ etadavocuṃ ime bhante titthiyā avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṅghassa sādhu bhante ayyā titthiyānaṃ sahatthā na dadeyyunti. Athakho bhagavā te upāsake dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. {527.4} Athakho te upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ 1- dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya .pe. saddhammaṭṭhitiyā vinayānuggahāya evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {527.5} yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya @Footnote: 1 Ma. bhikkhusaṅghaṃ ... tadanulomikanti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page349.

Vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya pācittiyanti. [528] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . acelako nāma yo koci paribbājaka- samāpanno naggo . paribbājako nāma bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno . paribbājikā nāma bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā . khādanīyaṃ nāma pañca bhojanāni udaka- dantapoṇaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā deti āpatti pācittiyassa. [529] Titthiye titthiyasaññī sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti āpatti pācittiyassa . titthiye vematiko sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti āpatti pācittiyassa . titthiye atitthiyasaññī sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti āpatti pācittiyassa . Udakadantapoṇaṃ deti āpatti dukkaṭassa . atitthiye titthiyasaññī āpatti dukkaṭassa . atitthiye vematiko āpatti dukkaṭassa . Atitthiye atitthiyasaññī anāpatti. [530] Anāpatti dāpeti na deti upanikkhipitvā deti bāhiralepaṃ 1- deti ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. @Footnote: 1 Ma. bāhirālepaṃ.


             The Pali Tipitaka in Roman Character Volume 2 page 347-349. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6228&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6228&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=527&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=527              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9370              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9370              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]