ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Tatiyasikkhāpadaṃ
     [535]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando   sakyaputto   sahāyakassa   gharaṃ   gantvā   tassa   pajāpatiyā
saddhiṃ  sayanīghare  1-  nisajjaṃ  kappesi  .  athakho  so puriso yenāyasmā
upanando     sakyaputto     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
upanandaṃ    sakyaputtaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ
nisinno   kho  so  puriso  pajāpatiṃ  etadavoca  dehayyassa  bhikkhanti .
Athakho    sā    itthī    āyasmato   upanandassa   sakyaputtassa   bhikkhaṃ
adāsi    .   athakho   so   puriso   āyasmantaṃ   upanandaṃ   sakyaputtaṃ
etadavoca gacchatha bhante yato ayyassa bhikkhā dinnāti.
     {535.1}  Athakho  sā  itthī  sallakkhetvā pariyuṭṭhito ayaṃ purisoti
āyasmantaṃ    upanandaṃ    sakyaputtaṃ   etadavoca   nisīdatha   bhante   mā
agamitthāti  .  dutiyampi  kho  so  puriso  .pe.  tatiyampi kho so puriso
āyasmantaṃ    upanandaṃ   sakyaputtaṃ   etadavoca   gacchatha   bhante   yato
ayyassa   bhikkhā   dinnāti   .   tatiyampi   kho  sā  itthī  āyasmantaṃ
upanandaṃ   sakyaputtaṃ   etadavoca   nisīdatha   bhante   mā  agamitthāti .
Athakho   so   puriso  nikkhamitvā  bhikkhū  ujjhāpesi  ayaṃ  bhante  ayyo
upanando    mayhaṃ    pajāpatiyā    saddhiṃ    sayanīghare    nisinno   so
@Footnote: 1 Ma. Yu. sayanighare. evamuparipi .  2 Ma. dadehāyyassa.
Mayā   uyyojiyamāno  na  icchati  gantuṃ  bahukiccā  mayaṃ  bahukaraṇīyāti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   āyasmā   upanando   sakyaputto   sabhojane   kule
anupakhajja   nisajjaṃ   kappessatīti   .pe.   saccaṃ   kira   tvaṃ   upananda
sabhojane   kule   anupakhajja   nisajjaṃ   kappesīti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa  sabhojane  kule
anupakhajja    nisajjaṃ   kappessasi   netaṃ   moghapurisa   appasannānaṃ   vā
pasādāya    pasannānaṃ    vā    bhiyyobhāvāya   .pe.   evañca   pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {535.2}  yo  pana  bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya
pācittiyanti.
     [536]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti. Sabhojanaṃ nāma kulaṃ itthī ceva hoti puriso ca.
Ubho  anikkhantā  honti  ubho  avītarāgā . Anupakhajjāti anupavisitvā.
Nisajjaṃ   kappeyyāti   mahallake   ghare   piṭṭhisaṅghātassa  1-  hatthapāsaṃ
vijahitvā   nisīdati   āpatti   pācittiyassa   .  khuddake  ghare  piṭṭhivaṃsaṃ
atikkamitvā nisīdati āpatti pācittiyassa.
     [537]    Sayanīghare   sayanīgharasaññī   sabhojane   kule   anupakhajja
nisajjaṃ  kappeti  āpatti  pācittiyassa  .  sayanīghare  vematiko  sabhojane
kule   anupakhajja   nisajjaṃ   kappeti  āpatti  pācittiyassa  .  sayanīghare
@Footnote: 1 Ma. piṭṭhasaṅghāṭassa. evamuparipi.
Nasayanīgharasaññī   sabhojane   kule   anupakhajja   nisajjaṃ   kappeti  āpatti
pācittiyassa    .   nasayanīghare   sayanīgharasaññī   āpatti   dukkaṭassa  .
Nasayanīghare     vematiko     āpatti     dukkaṭassa    .    nasayanīghare
nasayanīgharasaññī anāpatti.
     [538]   Anāpatti   mahallake   ghare   piṭṭhisaṅghātassa  hatthapāsaṃ
avijahitvā   nisīdati   khuddake   ghare   piṭṭhivaṃsaṃ   anatikkamitvā   nisīdati
bhikkhu    dutiyo    hoti   ubho   nikkhantā   honti   ubho   vītarāgā
nasayanīghare ummattakassa ādikammikassāti.
                   Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                            --------



             The Pali Tipitaka in Roman Character Volume 2 page 353-355. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6345              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6345              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=535&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=535              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9410              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9410              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]