ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Chaṭṭhasikkhāpadaṃ
     [547]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana  samayena  āyasmato  upanandassa
sakyaputtassa    upaṭṭhākakulaṃ   āyasmantaṃ   upanandaṃ   sakyaputtaṃ   bhattena
nimantesi  aññepi  bhikkhū  bhattena  nimantesi  .  tena  kho  pana samayena
āyasmā   upanando   sakyaputto   purebhattaṃ   kulāni   payirupāsati  .
Athakho  te  bhikkhū  te  manusse etadavocuṃ dethāvuso bhattanti. Āgametha
bhante  yāva  ayyo  upanando  āgacchatīti  .  dutiyampi  kho  te  bhikkhū
te  manusse  etadavocuṃ  dethāvuso  bhattanti  .  āgametha  bhante yāva
ayyo  upanando  āgacchatīti  .  tatiyampi  kho  te  bhikkhū  te  manusse
etadavocuṃ   dethāvuso   bhattaṃ  pure  kālo  atikkamatīti  .  yampi  mayaṃ
bhante    bhattaṃ    karimhā   ayyassa   upanandassa   kāraṇā   āgametha
bhante yāva ayyo upanando āgacchatīti.
     {547.1}   Athakho   āyasmā   upanando   sakyaputto  purebhattaṃ
kulāni  payirupāsitvā  divā  āgacchati  .  bhikkhū  na  cittarūpaṃ  bhuñjiṃsu .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   āyasmā   upanando   sakyaputto  nimantito  sabhatto
samāno    purebhattaṃ   kulesu   cārittaṃ   āpajjissatīti   .pe.   saccaṃ
kira   tvaṃ   upananda   nimantito   sabhatto   samāno   purebhattaṃ  kulesu
Cārittaṃ   āpajjasīti   .   saccaṃ   bhagavāti   .  vigarahi  buddho  bhagavā
kathaṃ   hi   nāma   tvaṃ  moghapurisa  nimantito  sabhatto  samāno  purebhattaṃ
kulesu    cārittaṃ   āpajjissasi   netaṃ   moghapurisa   appasannānaṃ   vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {547.2}  yo  pana  bhikkhu  nimantito  sabhatto  samāno  purebhattaṃ
kulesu cārittaṃ āpajjeyya pācittiyanti.
     {547.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [548]  Tena  kho  pana  samayena āyasmato upanandassa sakyaputtassa
upaṭṭhākakulaṃ    saṅghassatthāya   khādanīyaṃ   pāhesi   ayyassa   upanandassa
dassetvā   saṅghassa  dātabbanti  .  tena  kho  pana  samayena  āyasmā
upanando   sakyaputto   gāmaṃ   piṇḍāya  paviṭṭho  hoti  .  athakho  te
manussā  ārāmaṃ  gantvā  bhikkhū  pucchiṃsu  kahaṃ  bhante ayyo upanandoti.
Esāvuso  āyasmā  upanando  sakyaputto  gāmaṃ  piṇḍāya  paviṭṭhoti .
Idaṃ    bhante   khādanīyaṃ   ayyassa   upanandassa    dassetvā   saṅghassa
dātabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ  [1]-  .  tenahi bhikkhave
paṭiggahetvā nikkhipatha yāva upanando āgacchatīti.
     {548.1}   Athakho   āyasmā   upanando   sakyaputto   bhagavatā
paṭikkhittaṃ    purebhattaṃ    kulesu    cārittaṃ    āpajjitunti   pacchābhattaṃ
@Footnote: 1 ito paraṃ athakho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesīti
@pāli sabbapotthakesu dissati. sā vicāretabbā.
Kulāni   payirupāsitvā   divā   paṭikkami   .   khādanīyaṃ  ussāriyittha .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   āyasmā   upanando   sakyaputto  pacchābhattaṃ  kulesu
cārittaṃ   āpajjissatīti   .pe.   saccaṃ   kira  tvaṃ  upananda  pacchābhattaṃ
kulesu   cārittaṃ   āpajjasīti   .   saccaṃ   bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   tvaṃ   moghapurisa  pacchābhattaṃ  kulesu  cārittaṃ
āpajjissasi     netaṃ     moghapurisa    appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {548.2}  yo  pana  bhikkhu  nimantito sabhatto samāno purebhattaṃ vā
pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya pācittiyanti.
     {548.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [549]  Tena  kho  pana samayena bhikkhū cīvaradānasamaye kukkuccāyantā
kulāni  na  payirupāsanti  .  cīvaraṃ  parittaṃ  uppajjati . Bhagavato etamatthaṃ
ārocesuṃ   .   anujānāmi  bhikkhave  cīvaradānasamaye  kulāni  payirupāsituṃ
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {549.1}  yo  pana  bhikkhu  nimantito sabhatto samāno purebhattaṃ vā
pacchābhattaṃ  vā  kulesu  cārittaṃ  āpajjeyya  aññatra samayā pācittiyaṃ.
Tatthāyaṃ samayo cīvaradānasamayo ayaṃ tattha samayoti.
     {549.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [550]  Tena  kho  pana  samayena  bhikkhū cīvarakammaṃ karonti attho ca
hoti   sūciyāpi   suttenapi  satthakenapi  .  bhikkhū  kukkuccāyantā  kulāni
na  payirupāsanti  .  bhagavato  etamatthaṃ  ārocesuṃ . Anujānāmi bhikkhave
cīvarakārasamaye  kulāni  payirupāsituṃ  evañca  pana  bhikkhave  imaṃ  sikkhāpadaṃ
uddiseyyātha
     {550.1}  yo  pana  bhikkhu  nimantito sabhatto samāno purebhattaṃ vā
pacchābhattaṃ  vā  kulesu  cārittaṃ  āpajjeyya  aññatra samayā pācittiyaṃ.
Tatthāyaṃ samayo cīvaradānasamayo  cīvarakārasamayo ayaṃ tattha samayoti.
     {550.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [551]  Tena  kho  pana samayena bhikkhū gilānā honti attho ca hoti
bhesajjehi  .  bhikkhū  kukkuccāyantā  kulāni  na  payirupāsanti . Bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  santaṃ bhikkhuṃ āpucchā kulāni
payirupāsituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {551.1}  yo  pana  bhikkhu  nimantito  sabhatto  samāno santaṃ bhikkhuṃ
anāpucchā  purebhattaṃ  vā  pacchābhattaṃ  vā  kulesu  cārittaṃ  āpajjeyya
aññatra    samayā    pācittiyaṃ   .   tatthāyaṃ   samayo   cīvaradānasamayo
cīvarakārasamayo ayaṃ tattha samayoti.
     [552]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .   nimantito   nāma  pañcannaṃ  bhojanānaṃ
aññatarena    bhojanena    nimantito    .    sabhatto    nāma    yena
Nimantito  tena  sabhatto  .  santaṃ  nāma  bhikkhuṃ  sakkā  hoti  āpucchā
pavisituṃ   .  asantaṃ  nāma  bhikkhuṃ  na  sakkā  hoti  āpucchā  pavisituṃ .
Purebhattaṃ nāma yena nimantito taṃ abhuttāvī.
     {552.1}  Pacchābhattaṃ  nāma  yena  nimantito  antamaso kusaggenapi
bhuttaṃ   hoti   .   kulaṃ   nāma  cattāri  kulāni  khattiyakulaṃ  brāhmaṇakulaṃ
vessakulaṃ    suddakulaṃ   .   kulesu   cārittaṃ   āpajjeyyāti   aññassa
gharupacāraṃ   okkamantassa   āpatti   dukkaṭassa  .  paṭhamaṃ  pādaṃ  ummāraṃ
atikkāmeti   āpatti   dukkaṭassa  .  dutiyaṃ  pādaṃ  atikkāmeti  āpatti
pācittiyassa   .   aññatra  samayāti  ṭhapetvā  samayaṃ  .  cīvaradānasamayo
nāma  anatthate  kaṭhine  vassānassa  pacchimo  māso  atthate kaṭhine pañca
māsā. Cīvarakārasamayo nāma cīvare kayiramāne.
     [553]  Nimantite  nimantitasaññī  santaṃ  bhikkhuṃ  anāpucchā  purebhattaṃ
vā  pacchābhattaṃ  vā  kulesu  cārittaṃ  āpajjati  aññatra  samayā āpatti
pācittiyassa  .  nimantite  vematiko  santaṃ  bhikkhuṃ anāpucchā purebhattaṃ vā
pacchābhattaṃ   vā   kulesu   cārittaṃ  āpajjati  aññatra  samayā  āpatti
pācittiyassa   .   nimantite   animantitasaññī   santaṃ   bhikkhuṃ   anāpucchā
purebhattaṃ   vā   pacchābhattaṃ   vā   kulesu  cārittaṃ  āpajjati  aññatra
samayā   āpatti   pācittiyassa   .   animantite   nimantitasaññī  āpatti
dukkaṭassa   .   animantite  vematiko  āpatti  dukkaṭassa  .  animantite
animantitasaññī anāpatti.
     [554]   Anāpatti  samaye  santaṃ  bhikkhuṃ  āpucchā  pavisati  asantaṃ
bhikkhuṃ   anāpucchā   pavisati   aññassa  gharena  maggo  hoti  gharūpacārena
maggo   hoti   antarārāmaṃ   gacchati   bhikkhunūpassayaṃ  gacchati  titthiyaseyyaṃ
gacchati   paṭikkamanaṃ   gacchati   bhattiyagharaṃ   gacchati   āpadāsu  ummattakassa
ādikammikassāti.
                   Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
                            -------



             The Pali Tipitaka in Roman Character Volume 2 page 362-367. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6493              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6493              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=547&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=547              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9429              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9429              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]