ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page374.

Aṭṭhamasikkhāpadaṃ [562] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena rājā pasenadi kosalo senāya abbhuyyāto hoti . chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu . addasā kho rājā pasenadi kosalo chabbaggiye bhikkhū dūrato va āgacchante disvāna pakkosāpetvā etadavoca kissa tumhe bhante āgatatthāti . mahārājānaṃ mayaṃ daṭṭhukāmāti . kiṃ bhante maṃ diṭṭhena yuddhābhinandinaṃ nanu bhagavā passitabboti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā uyyuttaṃ senaṃ dassanāya āgacchissanti amhākampi alābhā amhākampi dulladdhaṃ ye mayaṃ ājīvassa hetu puttadārassa kāraṇā senāya āgacchāmāti. {562.1} Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya gacchissantīti .pe. saccaṃ kira tumhe bhikkhave uyyuttaṃ senaṃ dassanāya gacchathāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā uyyuttaṃ senaṃ dassanāya gacchissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya

--------------------------------------------------------------------------------------------- page375.

.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {562.2} yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya pācittiyanti. {562.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [563] Tena kho pana samayena aññatarassa bhikkhuno mātulo senāya gilāno hoti . so tassa bhikkhuno santike dūtaṃ pāhesi ahaṃ hi senāya gilāno āgacchatu bhaddanto icchāmi bhaddantassa āgatanti . athakho tassa bhikkhuno etadahosi bhagavā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ na uyyuttaṃ senaṃ dassāya gantabbanti ayañca me mātulo senāya gilāno kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave tathārūpapaccayā senaṃ gantuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {563.1} yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya aññatra tathārūpapaccayā pācittiyanti. [564] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . uyyuttā nāma senā gāmato nikkhamitvā niviṭṭhā vā hoti payātā vā . senā nāma hatthī assā rathā patti 1- . dvādasapuriso hatthī . tipuriso asso . Catupuriso ratho . cattāro purisā sarahatthā patti . Dassanāya gacchati āpatti dukkaṭassa . yattha ṭhito passati @Footnote: 1 Ma. pattī.

--------------------------------------------------------------------------------------------- page376.

Āpatti pācittiyassa . dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti pācittiyassa . aññatra tathārūpapaccayāti ṭhapetvā tathārūpapaccayaṃ. [565] Uyyutte uyyuttasaññī dassanāya gacchati aññatra tathārūpapaccayā āpatti pācittiyassa . uyyutte vematiko dassanāya gacchati aññatra tathārūpapaccayā āpatti pācittiyassa . Uyyutte anuyyuttasaññī dassanāya gacchati aññatra tathārūpapaccayā āpatti pācittiyassa. {565.1} Ekamekaṃ dassanāya gacchati āpatti dukkaṭassa . Yattha ṭhito passati āpatti dukkaṭassa . dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti dukkaṭassa . anuyyutte uyyuttasaññī āpatti dukkaṭassa . anuyyutte vematiko āpatti dukkaṭassa . Anuyyutte anuyyuttasaññī anāpatti. [566] Anāpatti ārāme ṭhito passati bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgacchati paṭipathaṃ gacchanto passati tathārūpapaccayā āpadāsu ummattakassa ādikammikassāti. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 2 page 374-376. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6706&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6706&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=562&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=84              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=562              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9467              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9467              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]